2021-04-08

वैशाखः-02-27,कुम्भः-शतभिषक्🌛🌌◢◣मीनः-रेवती-12-26🌌🌞◢◣मधुः-01-20🪐🌞गुरुः

  • Indian civil date: 1943-01-18, Islamic: 1442-08-25 Shaʿbān
  • संवत्सरः 🌛- प्लवः, 🌌🌞- शार्वरी, 🪐🌞- प्लवः
  • वर्षसङ्ख्या 🌛- शकाब्दः 1943, विक्रमाब्दः 2078, कलियुगे 5122
  • वर्षसङ्ख्या 🌌🌞- शकाब्दः 1942, विक्रमाब्दः 2077, कलियुगे 5121
  • वर्षसङ्ख्या 🪐🌞 - शकाब्दः 1943, विक्रमाब्दः 2078, कलियुगे 5122

  • 🪐🌞ऋतुमानम् — वसन्तऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — शिशिरऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — वसन्तऋतुः वैशाखः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-द्वादशी►27:16*; कृष्ण-त्रयोदशी►
  • 🌌🌛नक्षत्रम् — शतभिषक्►28:56*; पूर्वप्रोष्ठपदा► (कुम्भः)
  • 🌌🌞सौर-नक्षत्रम् — रेवती►

  • 🌛+🌞योगः — शुभः►13:48; शुक्लः►
  • २|🌛-🌞|करणम् — कौलवः►14:49; तैतिलः►27:16*; गरः►
  • 🌌🌛- चन्द्राष्टम-राशिः—कर्कटः

  • 🌞-🪐 मूढग्रहाः - बुधः (11.31° → 10.40°), शुक्रः (-3.25° → -3.50°)
  • 🌞-🪐 अमूढग्रहाः - शनैश्चरः (66.52° → 67.43°), गुरुः (53.84° → 54.64°), मङ्गलः (-62.25° → -61.87°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:14-12:21🌞️-18:28🌇
  • 🌛चन्द्रास्तमयः—15:39; चन्द्रोदयः—04:16(+1)

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:14-07:46; साङ्गवः—09:18-10:49; मध्याह्नः—12:21-13:53; अपराह्णः—15:24-16:56; सायाह्नः—18:28-19:56
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:14-07:03; प्रातः-मु॰2—07:03-07:52; साङ्गवः-मु॰2—09:30-10:19; पूर्वाह्णः-मु॰2—11:57-12:46; अपराह्णः-मु॰2—14:23-15:12; सायाह्नः-मु॰2—16:50-17:39; सायाह्नः-मु॰3—17:39-18:28
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:40-05:27; मध्यरात्रिः—23:10-01:31

  • राहुकालः—13:53-15:24; यमघण्टः—06:14-07:46; गुलिककालः—09:18-10:49

  • शूलम्—दक्षिणा दिक् (►14:23); परिहारः–तैलम्