2021-04-10

वैशाखः-02-29,मीनः-पूर्वप्रोष्ठपदा🌛🌌◢◣मीनः-रेवती-12-28🌌🌞◢◣मधुः-01-22🪐🌞शनिः

  • Indian civil date: 1943-01-20, Islamic: 1442-08-27 Shaʿbān
  • संवत्सरः 🌛- प्लवः, 🌌🌞- शार्वरी, 🪐🌞- प्लवः
  • वर्षसङ्ख्या 🌛- शकाब्दः 1943, विक्रमाब्दः 2078, कलियुगे 5122
  • वर्षसङ्ख्या 🌌🌞- शकाब्दः 1942, विक्रमाब्दः 2077, कलियुगे 5121
  • वर्षसङ्ख्या 🪐🌞 - शकाब्दः 1943, विक्रमाब्दः 2078, कलियुगे 5122

  • 🪐🌞ऋतुमानम् — वसन्तऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — शिशिरऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — वसन्तऋतुः वैशाखः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-चतुर्दशी►30:03*; अमावास्या►
  • 🌌🌛नक्षत्रम् — पूर्वप्रोष्ठपदा►06:44; उत्तरप्रोष्ठपदा► (मीनः)
  • 🌌🌞सौर-नक्षत्रम् — रेवती►

  • 🌛+🌞योगः — ब्रह्म►13:31; इन्द्रः►
  • २|🌛-🌞|करणम् — विष्टिः►17:13; शकुनिः►30:03*; चतुष्पात्►
  • 🌌🌛- चन्द्राष्टम-राशिः—सिंहः

  • 🌞-🪐 मूढग्रहाः - शुक्रः (-3.76° → -4.02°), बुधः (9.47° → 8.52°)
  • 🌞-🪐 अमूढग्रहाः - मङ्गलः (-61.49° → -61.11°), गुरुः (55.44° → 56.24°), शनैश्चरः (68.35° → 69.26°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:13-12:21🌞️-18:28🌇
  • 🌛चन्द्रास्तमयः—17:15; चन्द्रोदयः—05:31(+1)

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:13-07:45; साङ्गवः—09:17-10:49; मध्याह्नः—12:21-13:52; अपराह्णः—15:24-16:56; सायाह्नः—18:28-19:56
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:13-07:02; प्रातः-मु॰2—07:02-07:51; साङ्गवः-मु॰2—09:29-10:18; पूर्वाह्णः-मु॰2—11:56-12:45; अपराह्णः-मु॰2—14:23-15:12; सायाह्नः-मु॰2—16:50-17:39; सायाह्नः-मु॰3—17:39-18:28
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:39-05:26; मध्यरात्रिः—23:10-01:31

  • राहुकालः—09:17-10:49; यमघण्टः—13:52-15:24; गुलिककालः—06:13-07:45

  • शूलम्—प्राची दिक् (►09:29); परिहारः–दधि