2021-04-13

ज्यैष्ठः-03-01,मेषः-अश्विनी🌛🌌◢◣मीनः-रेवती-12-31🌌🌞◢◣मधुः-01-25🪐🌞मङ्गलः

  • Indian civil date: 1943-01-23, Islamic: 1442-09-01 Ramaḍān
  • संवत्सरः 🌛- प्लवः, 🌌🌞- शार्वरी, 🪐🌞- प्लवः
  • वर्षसङ्ख्या 🌛- शकाब्दः 1943, विक्रमाब्दः 2078, कलियुगे 5122
  • वर्षसङ्ख्या 🌌🌞- शकाब्दः 1942, विक्रमाब्दः 2077, कलियुगे 5121
  • वर्षसङ्ख्या 🪐🌞 - शकाब्दः 1943, विक्रमाब्दः 2078, कलियुगे 5122

  • 🪐🌞ऋतुमानम् — वसन्तऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — शिशिरऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — ग्रीष्मऋतुः ज्यैष्ठः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-प्रथमा►10:17; शुक्ल-द्वितीया►
  • 🌌🌛नक्षत्रम् — अश्विनी►14:18; अपभरणी► (मेषः)
  • 🌌🌞सौर-नक्षत्रम् — रेवती►26:17*; अश्विनी►

  • 🌛+🌞योगः — विष्कम्भः►15:12; प्रीतिः►
  • २|🌛-🌞|करणम् — बवः►10:17; बालवः►23:31; कौलवः►
  • 🌌🌛- चन्द्राष्टम-राशिः—कन्या

  • 🌞-🪐 मूढग्रहाः - बुधः (6.53° → 5.50°), शुक्रः (-4.53° → -4.79°)
  • 🌞-🪐 अमूढग्रहाः - शनैश्चरः (71.10° → 72.02°), गुरुः (57.84° → 58.65°), मङ्गलः (-60.35° → -59.98°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:11-12:20🌞️-18:28🌇
  • 🌛चन्द्रोदयः—06:47; चन्द्रास्तमयः—19:36

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:11-07:43; साङ्गवः—09:16-10:48; मध्याह्नः—12:20-13:52; अपराह्णः—15:24-16:56; सायाह्नः—18:28-19:56
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:11-07:00; प्रातः-मु॰2—07:00-07:50; साङ्गवः-मु॰2—09:28-10:17; पूर्वाह्णः-मु॰2—11:55-12:44; अपराह्णः-मु॰2—14:23-15:12; सायाह्नः-मु॰2—16:50-17:39; सायाह्नः-मु॰3—17:39-18:28
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:38-05:24; मध्यरात्रिः—23:09-01:30

  • राहुकालः—15:24-16:56; यमघण्टः—09:16-10:48; गुलिककालः—12:20-13:52

  • शूलम्—उदीची दिक् (►11:06); परिहारः–क्षीरम्