2021-04-14

ज्यैष्ठः-03-02,मेषः-अपभरणी🌛🌌◢◣मेषः-अश्विनी-01-01🌌🌞◢◣मधुः-01-26🪐🌞बुधः

  • Indian civil date: 1943-01-24, Islamic: 1442-09-02 Ramaḍān
  • संवत्सरः - प्लवः
  • वर्षसङ्ख्या 🌛- शकाब्दः 1943, विक्रमाब्दः 2078, कलियुगे 5122

  • 🪐🌞ऋतुमानम् — वसन्तऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — वसन्तऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — ग्रीष्मऋतुः ज्यैष्ठः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-द्वितीया►12:48; शुक्ल-तृतीया►
  • 🌌🌛नक्षत्रम् — अपभरणी►17:21; कृत्तिका► (वृषभः)
  • 🌌🌞सौर-नक्षत्रम् — अश्विनी►

  • 🌛+🌞योगः — प्रीतिः►16:11; आयुष्मान्►
  • २|🌛-🌞|करणम् — कौलवः►12:48; तैतिलः►26:07*; गरः►
  • 🌌🌛- चन्द्राष्टम-राशिः—तुला

  • 🌞-🪐 मूढग्रहाः - शुक्रः (-4.79° → -5.05°), बुधः (5.50° → 4.45°)
  • 🌞-🪐 अमूढग्रहाः - गुरुः (58.65° → 59.45°), मङ्गलः (-59.98° → -59.60°), शनैश्चरः (72.02° → 72.94°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:11-12:20🌞️-18:28🌇
  • 🌛चन्द्रोदयः—07:27; चन्द्रास्तमयः—20:24

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:11-07:43; साङ्गवः—09:15-10:47; मध्याह्नः—12:20-13:52; अपराह्णः—15:24-16:56; सायाह्नः—18:28-19:56
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:11-07:00; प्रातः-मु॰2—07:00-07:49; साङ्गवः-मु॰2—09:27-10:17; पूर्वाह्णः-मु॰2—11:55-12:44; अपराह्णः-मु॰2—14:23-15:12; सायाह्नः-मु॰2—16:50-17:39; सायाह्नः-मु॰3—17:39-18:28
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:37-05:24; मध्यरात्रिः—23:09-01:29

  • राहुकालः—12:20-13:52; यमघण्टः—07:43-09:15; गुलिककालः—10:47-12:20

  • शूलम्—उदीची दिक् (►12:44); परिहारः–क्षीरम्