2021-04-15

ज्यैष्ठः-03-03,वृषभः-कृत्तिका🌛🌌◢◣मेषः-अश्विनी-01-02🌌🌞◢◣मधुः-01-27🪐🌞गुरुः

  • Indian civil date: 1943-01-25, Islamic: 1442-09-03 Ramaḍān
  • संवत्सरः - प्लवः
  • वर्षसङ्ख्या 🌛- शकाब्दः 1943, विक्रमाब्दः 2078, कलियुगे 5122

  • 🪐🌞ऋतुमानम् — वसन्तऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — वसन्तऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — ग्रीष्मऋतुः ज्यैष्ठः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-तृतीया►15:27; शुक्ल-चतुर्थी►
  • 🌌🌛नक्षत्रम् — कृत्तिका►20:31; रोहिणी► (वृषभः)
  • 🌌🌞सौर-नक्षत्रम् — अश्विनी►

  • 🌛+🌞योगः — आयुष्मान्►17:16; सौभाग्यः►
  • २|🌛-🌞|करणम् — गरः►15:27; वणिजः►28:47*; विष्टिः►
  • 🌌🌛- चन्द्राष्टम-राशिः—तुला

  • 🌞-🪐 मूढग्रहाः - शुक्रः (-5.05° → -5.31°), बुधः (4.45° → 3.38°)
  • 🌞-🪐 अमूढग्रहाः - मङ्गलः (-59.60° → -59.23°), गुरुः (59.45° → 60.26°), शनैश्चरः (72.94° → 73.86°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:10-12:19🌞️-18:29🌇
  • 🌛चन्द्रोदयः—08:09; चन्द्रास्तमयः—21:14

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:10-07:42; साङ्गवः—09:15-10:47; मध्याह्नः—12:19-13:52; अपराह्णः—15:24-16:56; सायाह्नः—18:29-19:56
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:10-06:59; प्रातः-मु॰2—06:59-07:49; साङ्गवः-मु॰2—09:27-10:16; पूर्वाह्णः-मु॰2—11:55-12:44; अपराह्णः-मु॰2—14:22-15:12; सायाह्नः-मु॰2—16:50-17:39; सायाह्नः-मु॰3—17:39-18:29
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:37-05:23; मध्यरात्रिः—23:09-01:29

  • राहुकालः—13:52-15:24; यमघण्टः—06:10-07:42; गुलिककालः—09:15-10:47

  • शूलम्—दक्षिणा दिक् (►14:22); परिहारः–तैलम्