2021-04-16

ज्यैष्ठः-03-04,वृषभः-रोहिणी🌛🌌◢◣मेषः-अश्विनी-01-03🌌🌞◢◣मधुः-01-28🪐🌞शुक्रः

  • Indian civil date: 1943-01-26, Islamic: 1442-09-04 Ramaḍān
  • संवत्सरः - प्लवः
  • वर्षसङ्ख्या 🌛- शकाब्दः 1943, विक्रमाब्दः 2078, कलियुगे 5122

  • 🪐🌞ऋतुमानम् — वसन्तऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — वसन्तऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — ग्रीष्मऋतुः ज्यैष्ठः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-चतुर्थी►18:06; शुक्ल-पञ्चमी►
  • 🌌🌛नक्षत्रम् — रोहिणी►23:38; मृगशीर्षम्► (वृषभः)
  • 🌌🌞सौर-नक्षत्रम् — अश्विनी►

  • 🌛+🌞योगः — सौभाग्यः►18:20; शोभनः►
  • २|🌛-🌞|करणम् — विष्टिः►18:06; बवः►
  • 🌌🌛- चन्द्राष्टम-राशिः—तुला

  • 🌞-🪐 मूढग्रहाः - बुधः (3.38° → 2.29°), शुक्रः (-5.31° → -5.56°)
  • 🌞-🪐 अमूढग्रहाः - गुरुः (60.26° → 61.07°), शनैश्चरः (73.86° → 74.78°), मङ्गलः (-59.23° → -58.85°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:10-12:19🌞️-18:29🌇
  • 🌛चन्द्रोदयः—08:54; चन्द्रास्तमयः—22:04

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:10-07:42; साङ्गवः—09:14-10:47; मध्याह्नः—12:19-13:51; अपराह्णः—15:24-16:56; सायाह्नः—18:29-19:56
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:10-06:59; प्रातः-मु॰2—06:59-07:48; साङ्गवः-मु॰2—09:27-10:16; पूर्वाह्णः-मु॰2—11:54-12:44; अपराह्णः-मु॰2—14:22-15:12; सायाह्नः-मु॰2—16:50-17:39; सायाह्नः-मु॰3—17:39-18:29
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:36-05:23; मध्यरात्रिः—23:09-01:29

  • राहुकालः—10:47-12:19; यमघण्टः—15:24-16:56; गुलिककालः—07:42-09:14

  • शूलम्—प्रतीची दिक् (►11:05); परिहारः–गुडम्