2021-04-17

ज्यैष्ठः-03-05,वृषभः-मृगशीर्षम्🌛🌌◢◣मेषः-अश्विनी-01-04🌌🌞◢◣मधुः-01-29🪐🌞शनिः

  • Indian civil date: 1943-01-27, Islamic: 1442-09-05 Ramaḍān
  • संवत्सरः - प्लवः
  • वर्षसङ्ख्या 🌛- शकाब्दः 1943, विक्रमाब्दः 2078, कलियुगे 5122

  • 🪐🌞ऋतुमानम् — वसन्तऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — वसन्तऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — ग्रीष्मऋतुः ज्यैष्ठः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-पञ्चमी►20:32; शुक्ल-षष्ठी►
  • 🌌🌛नक्षत्रम् — मृगशीर्षम्►26:32*; आर्द्रा► (मिथुनम्)
  • 🌌🌞सौर-नक्षत्रम् — अश्विनी►

  • 🌛+🌞योगः — शोभनः►19:15; अतिगण्डः►
  • २|🌛-🌞|करणम् — बवः►07:21; बालवः►20:32; कौलवः►
  • 🌌🌛- चन्द्राष्टम-राशिः—वृश्चिकः

  • 🌞-🪐 मूढग्रहाः - बुधः (2.29° → 1.18°), शुक्रः (-5.56° → -5.82°)
  • 🌞-🪐 अमूढग्रहाः - मङ्गलः (-58.85° → -58.48°), शनैश्चरः (74.78° → 75.70°), गुरुः (61.07° → 61.87°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:09-12:19🌞️-18:29🌇
  • 🌛चन्द्रोदयः—09:41; चन्द्रास्तमयः—22:54

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:09-07:41; साङ्गवः—09:14-10:46; मध्याह्नः—12:19-13:51; अपराह्णः—15:24-16:56; सायाह्नः—18:29-19:56
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:09-06:58; प्रातः-मु॰2—06:58-07:48; साङ्गवः-मु॰2—09:26-10:16; पूर्वाह्णः-मु॰2—11:54-12:44; अपराह्णः-मु॰2—14:22-15:11; सायाह्नः-मु॰2—16:50-17:39; सायाह्नः-मु॰3—17:39-18:29
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:36-05:22; मध्यरात्रिः—23:09-01:29

  • राहुकालः—09:14-10:46; यमघण्टः—13:51-15:24; गुलिककालः—06:09-07:41

  • शूलम्—प्राची दिक् (►09:26); परिहारः–दधि