2021-04-18

ज्यैष्ठः-03-06,मिथुनम्-आर्द्रा🌛🌌◢◣मेषः-अश्विनी-01-05🌌🌞◢◣मधुः-01-30🪐🌞भानुः

  • Indian civil date: 1943-01-28, Islamic: 1442-09-06 Ramaḍān
  • संवत्सरः - प्लवः
  • वर्षसङ्ख्या 🌛- शकाब्दः 1943, विक्रमाब्दः 2078, कलियुगे 5122

  • 🪐🌞ऋतुमानम् — वसन्तऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — वसन्तऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — ग्रीष्मऋतुः ज्यैष्ठः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-षष्ठी►22:35; शुक्ल-सप्तमी►
  • 🌌🌛नक्षत्रम् — आर्द्रा►29:00*; पुनर्वसुः► (मिथुनम्)
  • 🌌🌞सौर-नक्षत्रम् — अश्विनी►

  • 🌛+🌞योगः — अतिगण्डः►19:52; सुकर्म►
  • २|🌛-🌞|करणम् — कौलवः►09:37; तैतिलः►22:35; गरः►
  • 🌌🌛- चन्द्राष्टम-राशिः—वृश्चिकः

  • 🌞-🪐 मूढग्रहाः - बुधः (1.18° → 0.06°), शुक्रः (-5.82° → -6.08°)
  • 🌞-🪐 अमूढग्रहाः - मङ्गलः (-58.48° → -58.11°), शनैश्चरः (75.70° → 76.62°), गुरुः (61.87° → 62.68°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:08-12:19🌞️-18:29🌇
  • 🌛चन्द्रोदयः—10:31; चन्द्रास्तमयः—23:43

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:08-07:41; साङ्गवः—09:14-10:46; मध्याह्नः—12:19-13:51; अपराह्णः—15:24-16:56; सायाह्नः—18:29-19:56
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:08-06:58; प्रातः-मु॰2—06:58-07:47; साङ्गवः-मु॰2—09:26-10:15; पूर्वाह्णः-मु॰2—11:54-12:43; अपराह्णः-मु॰2—14:22-15:11; सायाह्नः-मु॰2—16:50-17:39; सायाह्नः-मु॰3—17:39-18:29
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:35-05:22; मध्यरात्रिः—23:08-01:28

  • राहुकालः—16:56-18:29; यमघण्टः—12:19-13:51; गुलिककालः—15:24-16:56

  • शूलम्—प्रतीची दिक् (►11:05); परिहारः–गुडम्