2021-04-19

ज्यैष्ठः-03-07,मिथुनम्-पुनर्वसुः🌛🌌◢◣मेषः-अश्विनी-01-06🌌🌞◢◣मधुः-01-31🪐🌞सोमः

  • Indian civil date: 1943-01-29, Islamic: 1442-09-07 Ramaḍān
  • संवत्सरः - प्लवः
  • वर्षसङ्ख्या 🌛- शकाब्दः 1943, विक्रमाब्दः 2078, कलियुगे 5122

  • 🪐🌞ऋतुमानम् — वसन्तऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — वसन्तऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — ग्रीष्मऋतुः ज्यैष्ठः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-सप्तमी►24:01*; शुक्ल-अष्टमी►
  • 🌌🌛नक्षत्रम् — पुनर्वसुः► (कर्कटः)
  • 🌌🌞सौर-नक्षत्रम् — अश्विनी►

  • 🌛+🌞योगः — सुकर्म►20:03; धृतिः►
  • २|🌛-🌞|करणम् — गरः►11:23; वणिजः►24:01*; विष्टिः►
  • 🌌🌛- चन्द्राष्टम-राशिः—धनुः

  • 🌞-🪐 मूढग्रहाः - बुधः (0.06° → -1.08°), शुक्रः (-6.08° → -6.34°)
  • 🌞-🪐 अमूढग्रहाः - गुरुः (62.68° → 63.50°), शनैश्चरः (76.62° → 77.54°), मङ्गलः (-58.11° → -57.73°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:08-12:18🌞️-18:29🌇
  • 🌛चन्द्रोदयः—11:23; चन्द्रास्तमयः—00:32(+1)

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:08-07:40; साङ्गवः—09:13-10:46; मध्याह्नः—12:18-13:51; अपराह्णः—15:24-16:56; सायाह्नः—18:29-19:56
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:08-06:57; प्रातः-मु॰2—06:57-07:47; साङ्गवः-मु॰2—09:25-10:15; पूर्वाह्णः-मु॰2—11:54-12:43; अपराह्णः-मु॰2—14:22-15:11; सायाह्नः-मु॰2—16:50-17:40; सायाह्नः-मु॰3—17:40-18:29
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:35-05:21; मध्यरात्रिः—23:08-01:28

  • राहुकालः—07:40-09:13; यमघण्टः—10:46-12:18; गुलिककालः—13:51-15:24

  • शूलम्—प्राची दिक् (►09:25); परिहारः–दधि