2021-04-20

ज्यैष्ठः-03-08,कर्कटः-पुनर्वसुः🌛🌌◢◣मेषः-अश्विनी-01-07🌌🌞◢◣माधवः-02-01🪐🌞मङ्गलः

  • Indian civil date: 1943-01-30, Islamic: 1442-09-08 Ramaḍān
  • संवत्सरः - प्लवः
  • वर्षसङ्ख्या 🌛- शकाब्दः 1943, विक्रमाब्दः 2078, कलियुगे 5122

  • 🪐🌞ऋतुमानम् — वसन्तऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — वसन्तऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — ग्रीष्मऋतुः ज्यैष्ठः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-अष्टमी►24:43*; शुक्ल-नवमी►
  • 🌌🌛नक्षत्रम् — पुनर्वसुः►06:51; पुष्यः► (कर्कटः)
  • 🌌🌞सौर-नक्षत्रम् — अश्विनी►

  • 🌛+🌞योगः — धृतिः►19:40; शूलः►
  • २|🌛-🌞|करणम् — विष्टिः►12:28; बवः►24:43*; बालवः►
  • 🌌🌛- चन्द्राष्टम-राशिः—धनुः

  • 🌞-🪐 मूढग्रहाः - बुधः (-1.08° → -2.23°), शुक्रः (-6.34° → -6.60°)
  • 🌞-🪐 अमूढग्रहाः - गुरुः (63.50° → 64.31°), मङ्गलः (-57.73° → -57.36°), शनैश्चरः (77.54° → 78.47°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:07-12:18🌞️-18:29🌇
  • 🌛चन्द्रोदयः—12:15; चन्द्रास्तमयः—01:19(+1)

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:07-07:40; साङ्गवः—09:13-10:45; मध्याह्नः—12:18-13:51; अपराह्णः—15:24-16:56; सायाह्नः—18:29-19:56
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:07-06:57; प्रातः-मु॰2—06:57-07:46; साङ्गवः-मु॰2—09:25-10:15; पूर्वाह्णः-मु॰2—11:53-12:43; अपराह्णः-मु॰2—14:22-15:11; सायाह्नः-मु॰2—16:50-17:40; सायाह्नः-मु॰3—17:40-18:29
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:34-05:21; मध्यरात्रिः—23:08-01:28

  • राहुकालः—15:24-16:56; यमघण्टः—09:13-10:45; गुलिककालः—12:18-13:51

  • शूलम्—उदीची दिक् (►11:04); परिहारः–क्षीरम्