2021-04-21

ज्यैष्ठः-03-09,कर्कटः-पुष्यः🌛🌌◢◣मेषः-अश्विनी-01-08🌌🌞◢◣माधवः-02-02🪐🌞बुधः

  • Indian civil date: 1943-02-01, Islamic: 1442-09-09 Ramaḍān
  • संवत्सरः - प्लवः
  • वर्षसङ्ख्या 🌛- शकाब्दः 1943, विक्रमाब्दः 2078, कलियुगे 5122

  • 🪐🌞ऋतुमानम् — वसन्तऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — वसन्तऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — ग्रीष्मऋतुः ज्यैष्ठः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-नवमी►24:35*; शुक्ल-दशमी►
  • 🌌🌛नक्षत्रम् — पुष्यः►07:57; आश्रेषा► (कर्कटः)
  • 🌌🌞सौर-नक्षत्रम् — अश्विनी►

  • 🌛+🌞योगः — शूलः►18:39; गण्डः►
  • २|🌛-🌞|करणम् — बालवः►12:46; कौलवः►24:35*; तैतिलः►
  • 🌌🌛- चन्द्राष्टम-राशिः—धनुः

  • 🌞-🪐 मूढग्रहाः - बुधः (-2.23° → -3.39°), शुक्रः (-6.60° → -6.86°)
  • 🌞-🪐 अमूढग्रहाः - गुरुः (64.31° → 65.12°), शनैश्चरः (78.47° → 79.39°), मङ्गलः (-57.36° → -56.99°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:07-12:18🌞️-18:29🌇
  • 🌛चन्द्रोदयः—13:09; चन्द्रास्तमयः—02:05(+1)

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:07-07:40; साङ्गवः—09:12-10:45; मध्याह्नः—12:18-13:51; अपराह्णः—15:24-16:56; सायाह्नः—18:29-19:56
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:07-06:56; प्रातः-मु॰2—06:56-07:46; साङ्गवः-मु॰2—09:25-10:14; पूर्वाह्णः-मु॰2—11:53-12:43; अपराह्णः-मु॰2—14:22-15:11; सायाह्नः-मु॰2—16:50-17:40; सायाह्नः-मु॰3—17:40-18:29
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:34-05:20; मध्यरात्रिः—23:08-01:27

  • राहुकालः—12:18-13:51; यमघण्टः—07:40-09:12; गुलिककालः—10:45-12:18

  • शूलम्—उदीची दिक् (►12:43); परिहारः–क्षीरम्