2021-04-22

ज्यैष्ठः-03-10,कर्कटः-आश्रेषा🌛🌌◢◣मेषः-अश्विनी-01-09🌌🌞◢◣माधवः-02-03🪐🌞गुरुः

  • Indian civil date: 1943-02-02, Islamic: 1442-09-10 Ramaḍān
  • संवत्सरः - प्लवः
  • वर्षसङ्ख्या 🌛- शकाब्दः 1943, विक्रमाब्दः 2078, कलियुगे 5122

  • 🪐🌞ऋतुमानम् — वसन्तऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — वसन्तऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — ग्रीष्मऋतुः ज्यैष्ठः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-दशमी►23:35; शुक्ल-एकादशी►
  • 🌌🌛नक्षत्रम् — आश्रेषा►08:13; मघा► (सिंहः)
  • 🌌🌞सौर-नक्षत्रम् — अश्विनी►

  • 🌛+🌞योगः — गण्डः►16:58; वृद्धिः►
  • २|🌛-🌞|करणम् — तैतिलः►12:12; गरः►23:35; वणिजः►
  • 🌌🌛- चन्द्राष्टम-राशिः—मकरः

  • 🌞-🪐 मूढग्रहाः - शुक्रः (-6.86° → -7.12°), बुधः (-3.39° → -4.54°)
  • 🌞-🪐 अमूढग्रहाः - शनैश्चरः (79.39° → 80.32°), मङ्गलः (-56.99° → -56.63°), गुरुः (65.12° → 65.94°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:06-12:18🌞️-18:29🌇
  • 🌛चन्द्रोदयः—14:03; चन्द्रास्तमयः—02:50(+1)

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:06-07:39; साङ्गवः—09:12-10:45; मध्याह्नः—12:18-13:51; अपराह्णः—15:24-16:56; सायाह्नः—18:29-19:56
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:06-06:56; प्रातः-मु॰2—06:56-07:45; साङ्गवः-मु॰2—09:24-10:14; पूर्वाह्णः-मु॰2—11:53-12:43; अपराह्णः-मु॰2—14:22-15:11; सायाह्नः-मु॰2—16:50-17:40; सायाह्नः-मु॰3—17:40-18:29
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:33-05:20; मध्यरात्रिः—23:08-01:27

  • राहुकालः—13:51-15:24; यमघण्टः—06:06-07:39; गुलिककालः—09:12-10:45

  • शूलम्—दक्षिणा दिक् (►14:22); परिहारः–तैलम्