2021-04-23

ज्यैष्ठः-03-11,सिंहः-मघा🌛🌌◢◣मेषः-अश्विनी-01-10🌌🌞◢◣माधवः-02-04🪐🌞शुक्रः

  • Indian civil date: 1943-02-03, Islamic: 1442-09-11 Ramaḍān
  • संवत्सरः - प्लवः
  • वर्षसङ्ख्या 🌛- शकाब्दः 1943, विक्रमाब्दः 2078, कलियुगे 5122

  • 🪐🌞ऋतुमानम् — वसन्तऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — वसन्तऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — ग्रीष्मऋतुः ज्यैष्ठः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-एकादशी►21:48; शुक्ल-द्वादशी►
  • 🌌🌛नक्षत्रम् — मघा►07:40; पूर्वफल्गुनी► (सिंहः)
  • 🌌🌞सौर-नक्षत्रम् — अश्विनी►

  • 🌛+🌞योगः — वृद्धिः►14:36; ध्रुवः►
  • २|🌛-🌞|करणम् — वणिजः►10:47; विष्टिः►21:48; बवः►
  • 🌌🌛- चन्द्राष्टम-राशिः—मकरः

  • 🌞-🪐 मूढग्रहाः - शुक्रः (-7.12° → -7.38°), बुधः (-4.54° → -5.70°)
  • 🌞-🪐 अमूढग्रहाः - शनैश्चरः (80.32° → 81.24°), मङ्गलः (-56.63° → -56.26°), गुरुः (65.94° → 66.75°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:06-12:18🌞️-18:29🌇
  • 🌛चन्द्रोदयः—14:58; चन्द्रास्तमयः—03:35(+1)

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:06-07:39; साङ्गवः—09:12-10:45; मध्याह्नः—12:18-13:51; अपराह्णः—15:24-16:56; सायाह्नः—18:29-19:56
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:06-06:55; प्रातः-मु॰2—06:55-07:45; साङ्गवः-मु॰2—09:24-10:14; पूर्वाह्णः-मु॰2—11:53-12:42; अपराह्णः-मु॰2—14:22-15:11; सायाह्नः-मु॰2—16:50-17:40; सायाह्नः-मु॰3—17:40-18:29
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:33-05:19; मध्यरात्रिः—23:08-01:27

  • राहुकालः—10:45-12:18; यमघण्टः—15:24-16:56; गुलिककालः—07:39-09:12

  • शूलम्—प्रतीची दिक् (►11:03); परिहारः–गुडम्