2021-04-24

ज्यैष्ठः-03-12,सिंहः-पूर्वफल्गुनी🌛🌌◢◣मेषः-अश्विनी-01-11🌌🌞◢◣माधवः-02-05🪐🌞शनिः

  • Indian civil date: 1943-02-04, Islamic: 1442-09-12 Ramaḍān
  • संवत्सरः - प्लवः
  • वर्षसङ्ख्या 🌛- शकाब्दः 1943, विक्रमाब्दः 2078, कलियुगे 5122

  • 🪐🌞ऋतुमानम् — वसन्तऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — वसन्तऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — ग्रीष्मऋतुः ज्यैष्ठः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-द्वादशी►19:17; शुक्ल-त्रयोदशी►
  • 🌌🌛नक्षत्रम् — पूर्वफल्गुनी►06:21; उत्तरफल्गुनी►28:22*; हस्तः► (कन्या)
  • 🌌🌞सौर-नक्षत्रम् — अश्विनी►

  • 🌛+🌞योगः — ध्रुवः►11:39; व्याघातः►
  • २|🌛-🌞|करणम् — बवः►08:37; बालवः►19:17; कौलवः►29:49*; तैतिलः►
  • 🌌🌛- चन्द्राष्टम-राशिः—कुम्भः

  • 🌞-🪐 मूढग्रहाः - शुक्रः (-7.38° → -7.64°), बुधः (-5.70° → -6.85°)
  • 🌞-🪐 अमूढग्रहाः - शनैश्चरः (81.24° → 82.17°), गुरुः (66.75° → 67.57°), मङ्गलः (-56.26° → -55.89°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:05-12:17🌞️-18:30🌇
  • 🌛चन्द्रोदयः—15:55; चन्द्रास्तमयः—04:20(+1)

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:05-07:38; साङ्गवः—09:11-10:44; मध्याह्नः—12:17-13:50; अपराह्णः—15:24-16:57; सायाह्नः—18:30-19:56
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:05-06:55; प्रातः-मु॰2—06:55-07:44; साङ्गवः-मु॰2—09:24-10:13; पूर्वाह्णः-मु॰2—11:53-12:42; अपराह्णः-मु॰2—14:21-15:11; सायाह्नः-मु॰2—16:50-17:40; सायाह्नः-मु॰3—17:40-18:30
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:32-05:19; मध्यरात्रिः—23:08-01:27

  • राहुकालः—09:11-10:44; यमघण्टः—13:50-15:24; गुलिककालः—06:05-07:38

  • शूलम्—प्राची दिक् (►09:24); परिहारः–दधि