2021-04-25

ज्यैष्ठः-03-13,कन्या-हस्तः🌛🌌◢◣मेषः-अश्विनी-01-12🌌🌞◢◣माधवः-02-06🪐🌞भानुः

  • Indian civil date: 1943-02-05, Islamic: 1442-09-13 Ramaḍān
  • संवत्सरः - प्लवः
  • वर्षसङ्ख्या 🌛- शकाब्दः 1943, विक्रमाब्दः 2078, कलियुगे 5122

  • 🪐🌞ऋतुमानम् — वसन्तऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — वसन्तऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — ग्रीष्मऋतुः ज्यैष्ठः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-त्रयोदशी►16:13; शुक्ल-चतुर्दशी►
  • 🌌🌛नक्षत्रम् — हस्तः►25:53*; चित्रा► (कन्या)
  • 🌌🌞सौर-नक्षत्रम् — अश्विनी►

  • 🌛+🌞योगः — व्याघातः►08:11; हर्षणः►28:20*; वज्रम्►
  • २|🌛-🌞|करणम् — तैतिलः►16:13; गरः►26:31*; वणिजः►
  • 🌌🌛- चन्द्राष्टम-राशिः—कुम्भः

  • 🌞-🪐 मूढग्रहाः - शुक्रः (-7.64° → -7.90°), बुधः (-6.85° → -7.98°)
  • 🌞-🪐 अमूढग्रहाः - शनैश्चरः (82.17° → 83.10°), गुरुः (67.57° → 68.39°), मङ्गलः (-55.89° → -55.52°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:05-12:17🌞️-18:30🌇
  • 🌛चन्द्रोदयः—16:52; चन्द्रास्तमयः—05:07(+1)

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:05-07:38; साङ्गवः—09:11-10:44; मध्याह्नः—12:17-13:50; अपराह्णः—15:23-16:57; सायाह्नः—18:30-19:57
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:05-06:54; प्रातः-मु॰2—06:54-07:44; साङ्गवः-मु॰2—09:23-10:13; पूर्वाह्णः-मु॰2—11:52-12:42; अपराह्णः-मु॰2—14:21-15:11; सायाह्नः-मु॰2—16:50-17:40; सायाह्नः-मु॰3—17:40-18:30
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:32-05:18; मध्यरात्रिः—23:08-01:26

  • राहुकालः—16:57-18:30; यमघण्टः—12:17-13:50; गुलिककालः—15:23-16:57

  • शूलम्—प्रतीची दिक् (►11:03); परिहारः–गुडम्