2021-04-28

ज्यैष्ठः-03-17,तुला-विशाखा🌛🌌◢◣मेषः-अपभरणी-01-15🌌🌞◢◣माधवः-02-09🪐🌞बुधः

  • Indian civil date: 1943-02-08, Islamic: 1442-09-16 Ramaḍān
  • संवत्सरः - प्लवः
  • वर्षसङ्ख्या 🌛- शकाब्दः 1943, विक्रमाब्दः 2078, कलियुगे 5122

  • 🪐🌞ऋतुमानम् — वसन्तऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — वसन्तऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — ग्रीष्मऋतुः ज्यैष्ठः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-द्वितीया►25:34*; कृष्ण-तृतीया►
  • 🌌🌛नक्षत्रम् — विशाखा►17:11; अनूराधा► (वृश्चिकः)
  • 🌌🌞सौर-नक्षत्रम् — अपभरणी►

  • 🌛+🌞योगः — व्यतीपातः►15:48; वरीयान्►
  • २|🌛-🌞|करणम् — तैतिलः►15:23; गरः►25:34*; वणिजः►
  • 🌌🌛- चन्द्राष्टम-राशिः—मेषः

  • 🌞-🪐 मूढग्रहाः - बुधः (-10.20° → -11.27°), शुक्रः (-8.42° → -8.68°)
  • 🌞-🪐 अमूढग्रहाः - मङ्गलः (-54.79° → -54.43°), गुरुः (70.03° → 70.86°), शनैश्चरः (84.96° → 85.89°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:03-12:17🌞️-18:30🌇
  • 🌛चन्द्रास्तमयः—06:51; चन्द्रोदयः—20:00

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:03-07:37; साङ्गवः—09:10-10:43; मध्याह्नः—12:17-13:50; अपराह्णः—15:23-16:57; सायाह्नः—18:30-19:57
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:03-06:53; प्रातः-मु॰2—06:53-07:43; साङ्गवः-मु॰2—09:22-10:12; पूर्वाह्णः-मु॰2—11:52-12:42; अपराह्णः-मु॰2—14:21-15:11; सायाह्नः-मु॰2—16:51-17:40; सायाह्नः-मु॰3—17:40-18:30
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:31-05:17; मध्यरात्रिः—23:07-01:26

  • राहुकालः—12:17-13:50; यमघण्टः—07:37-09:10; गुलिककालः—10:43-12:17

  • शूलम्—उदीची दिक् (►12:42); परिहारः–क्षीरम्