2021-04-30

ज्यैष्ठः-03-19,वृश्चिकः-ज्येष्ठा🌛🌌◢◣मेषः-अपभरणी-01-17🌌🌞◢◣माधवः-02-11🪐🌞शुक्रः

  • Indian civil date: 1943-02-10, Islamic: 1442-09-18 Ramaḍān
  • संवत्सरः - प्लवः
  • वर्षसङ्ख्या 🌛- शकाब्दः 1943, विक्रमाब्दः 2078, कलियुगे 5122

  • 🪐🌞ऋतुमानम् — वसन्तऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — वसन्तऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — ग्रीष्मऋतुः ज्यैष्ठः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-चतुर्थी►19:10; कृष्ण-पञ्चमी►
  • 🌌🌛नक्षत्रम् — ज्येष्ठा►12:06; मूला► (धनुः)
  • 🌌🌞सौर-नक्षत्रम् — अपभरणी►

  • 🌛+🌞योगः — परिघः►08:00; शिवः►28:38*; सिद्धः►
  • २|🌛-🌞|करणम् — बवः►08:36; बालवः►19:10; कौलवः►29:51*; तैतिलः►
  • 🌌🌛- चन्द्राष्टम-राशिः—वृषभः

  • 🌞-🪐 मूढग्रहाः - शुक्रः (-8.95° → -9.21°), बुधः (-12.31° → -13.31°)
  • 🌞-🪐 अमूढग्रहाः - गुरुः (71.68° → 72.51°), मङ्गलः (-54.07° → -53.70°), शनैश्चरः (86.82° → 87.76°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:02-12:16🌞️-18:31🌇
  • 🌛चन्द्रास्तमयः—08:49; चन्द्रोदयः—22:08

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:02-07:36; साङ्गवः—09:09-10:43; मध्याह्नः—12:16-13:50; अपराह्णः—15:24-16:57; सायाह्नः—18:31-19:57
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:02-06:52; प्रातः-मु॰2—06:52-07:42; साङ्गवः-मु॰2—09:22-10:12; पूर्वाह्णः-मु॰2—11:52-12:41; अपराह्णः-मु॰2—14:21-15:11; सायाह्नः-मु॰2—16:51-17:41; सायाह्नः-मु॰3—17:41-18:31
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:30-05:16; मध्यरात्रिः—23:07-01:25

  • राहुकालः—10:43-12:16; यमघण्टः—15:24-16:57; गुलिककालः—07:36-09:09

  • शूलम्—प्रतीची दिक् (►11:02); परिहारः–गुडम्