2021-05-01

ज्यैष्ठः-03-20,धनुः-मूला🌛🌌◢◣मेषः-अपभरणी-01-18🌌🌞◢◣माधवः-02-12🪐🌞शनिः

  • Indian civil date: 1943-02-11, Islamic: 1442-09-19 Ramaḍān
  • संवत्सरः - प्लवः
  • वर्षसङ्ख्या 🌛- शकाब्दः 1943, विक्रमाब्दः 2078, कलियुगे 5122

  • 🪐🌞ऋतुमानम् — वसन्तऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — वसन्तऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — ग्रीष्मऋतुः ज्यैष्ठः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-पञ्चमी►16:41; कृष्ण-षष्ठी►
  • 🌌🌛नक्षत्रम् — मूला►10:14; पूर्वाषाढा► (धनुः)
  • 🌌🌞सौर-नक्षत्रम् — अपभरणी►

  • 🌛+🌞योगः — सिद्धः►25:44*; साध्यः►
  • २|🌛-🌞|करणम् — तैतिलः►16:41; गरः►27:41*; वणिजः►
  • 🌌🌛- चन्द्राष्टम-राशिः—वृषभः
  • 🌞-🪐 अमूढग्रहाः - बुधः (-13.31° → -14.27°), मङ्गलः (-53.70° → -53.34°), गुरुः (72.51° → 73.34°), शुक्रः (-9.21° → -9.47°), शनैश्चरः (87.76° → 88.69°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:02-12:16🌞️-18:31🌇
  • 🌛चन्द्रास्तमयः—09:51; चन्द्रोदयः—23:07

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:02-07:36; साङ्गवः—09:09-10:43; मध्याह्नः—12:16-13:50; अपराह्णः—15:24-16:57; सायाह्नः—18:31-19:57
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:02-06:52; प्रातः-मु॰2—06:52-07:42; साङ्गवः-मु॰2—09:22-10:12; पूर्वाह्णः-मु॰2—11:51-12:41; अपराह्णः-मु॰2—14:21-15:11; सायाह्नः-मु॰2—16:51-17:41; सायाह्नः-मु॰3—17:41-18:31
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:30-05:16; मध्यरात्रिः—23:07-01:25

  • राहुकालः—09:09-10:43; यमघण्टः—13:50-15:24; गुलिककालः—06:02-07:36

  • शूलम्—प्राची दिक् (►09:22); परिहारः–दधि