2021-05-03

ज्यैष्ठः-03-22,मकरः-उत्तराषाढा🌛🌌◢◣मेषः-अपभरणी-01-20🌌🌞◢◣माधवः-02-14🪐🌞सोमः

  • Indian civil date: 1943-02-13, Islamic: 1442-09-21 Ramaḍān
  • संवत्सरः - प्लवः
  • वर्षसङ्ख्या 🌛- शकाब्दः 1943, विक्रमाब्दः 2078, कलियुगे 5122

  • 🪐🌞ऋतुमानम् — वसन्तऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — वसन्तऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — ग्रीष्मऋतुः ज्यैष्ठः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-सप्तमी►13:39; कृष्ण-अष्टमी►
  • 🌌🌛नक्षत्रम् — उत्तराषाढा►08:20; श्रवणः► (मकरः)
  • 🌌🌞सौर-नक्षत्रम् — अपभरणी►

  • 🌛+🌞योगः — शुभः►21:34; शुक्लः►
  • २|🌛-🌞|करणम् — बवः►13:39; बालवः►25:20*; कौलवः►
  • 🌌🌛- चन्द्राष्टम-राशिः—मिथुनम्
  • 🌞-🪐 अमूढग्रहाः - गुरुः (74.17° → 75.00°), बुधः (-15.18° → -16.05°), शनैश्चरः (89.63° → 90.57°), मङ्गलः (-52.98° → -52.62°), शुक्रः (-9.73° → -9.99°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:01-12:16🌞️-18:31🌇
  • 🌛चन्द्रास्तमयः—11:50; चन्द्रोदयः—00:51(+1)

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:01-07:35; साङ्गवः—09:09-10:42; मध्याह्नः—12:16-13:50; अपराह्णः—15:24-16:57; सायाह्नः—18:31-19:57
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:01-06:51; प्रातः-मु॰2—06:51-07:41; साङ्गवः-मु॰2—09:21-10:11; पूर्वाह्णः-मु॰2—11:51-12:41; अपराह्णः-मु॰2—14:21-15:11; सायाह्नः-मु॰2—16:51-17:41; सायाह्नः-मु॰3—17:41-18:31
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:29-05:15; मध्यरात्रिः—23:07-01:25

  • राहुकालः—07:35-09:09; यमघण्टः—10:42-12:16; गुलिककालः—13:50-15:24

  • शूलम्—प्राची दिक् (►09:21); परिहारः–दधि