2021-05-04

ज्यैष्ठः-03-23,मकरः-श्रवणः🌛🌌◢◣मेषः-अपभरणी-01-21🌌🌞◢◣माधवः-02-15🪐🌞मङ्गलः

  • Indian civil date: 1943-02-14, Islamic: 1442-09-22 Ramaḍān
  • संवत्सरः - प्लवः
  • वर्षसङ्ख्या 🌛- शकाब्दः 1943, विक्रमाब्दः 2078, कलियुगे 5122

  • 🪐🌞ऋतुमानम् — वसन्तऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — वसन्तऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — ग्रीष्मऋतुः ज्यैष्ठः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-अष्टमी►13:10; कृष्ण-नवमी►
  • 🌌🌛नक्षत्रम् — श्रवणः►08:25; श्रविष्ठा► (कुम्भः)
  • 🌌🌞सौर-नक्षत्रम् — अपभरणी►

  • 🌛+🌞योगः — शुक्लः►20:18; ब्रह्म►
  • २|🌛-🌞|करणम् — कौलवः►13:10; तैतिलः►25:11*; गरः►
  • 🌌🌛- चन्द्राष्टम-राशिः—कर्कटः
  • 🌞-🪐 अमूढग्रहाः - शुक्रः (-9.99° → -10.25°), मङ्गलः (-52.62° → -52.26°), शनैश्चरः (90.57° → 91.50°), गुरुः (75.00° → 75.84°), बुधः (-16.05° → -16.86°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:01-12:16🌞️-18:31🌇
  • 🌛चन्द्रास्तमयः—12:44; चन्द्रोदयः—01:35(+1)

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:01-07:35; साङ्गवः—09:08-10:42; मध्याह्नः—12:16-13:50; अपराह्णः—15:24-16:58; सायाह्नः—18:31-19:57
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:01-06:51; प्रातः-मु॰2—06:51-07:41; साङ्गवः-मु॰2—09:21-10:11; पूर्वाह्णः-मु॰2—11:51-12:41; अपराह्णः-मु॰2—14:21-15:11; सायाह्नः-मु॰2—16:51-17:41; सायाह्नः-मु॰3—17:41-18:31
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:29-05:15; मध्यरात्रिः—23:07-01:25

  • राहुकालः—15:24-16:58; यमघण्टः—09:08-10:42; गुलिककालः—12:16-13:50

  • शूलम्—उदीची दिक् (►11:01); परिहारः–क्षीरम्