2021-05-05

ज्यैष्ठः-03-24,कुम्भः-श्रविष्ठा🌛🌌◢◣मेषः-अपभरणी-01-22🌌🌞◢◣माधवः-02-16🪐🌞बुधः

  • Indian civil date: 1943-02-15, Islamic: 1442-09-23 Ramaḍān
  • संवत्सरः - प्लवः
  • वर्षसङ्ख्या 🌛- शकाब्दः 1943, विक्रमाब्दः 2078, कलियुगे 5122

  • 🪐🌞ऋतुमानम् — वसन्तऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — वसन्तऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — ग्रीष्मऋतुः ज्यैष्ठः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-नवमी►13:22; कृष्ण-दशमी►
  • 🌌🌛नक्षत्रम् — श्रविष्ठा►09:09; शतभिषक्► (कुम्भः)
  • 🌌🌞सौर-नक्षत्रम् — अपभरणी►

  • 🌛+🌞योगः — ब्रह्म►19:34; इन्द्रः►
  • २|🌛-🌞|करणम् — गरः►13:22; वणिजः►25:42*; विष्टिः►
  • 🌌🌛- चन्द्राष्टम-राशिः—कर्कटः
  • 🌞-🪐 अमूढग्रहाः - शनैश्चरः (91.50° → 92.44°), शुक्रः (-10.25° → -10.52°), बुधः (-16.86° → -17.62°), गुरुः (75.84° → 76.68°), मङ्गलः (-52.26° → -51.90°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:00-12:16🌞️-18:32🌇
  • 🌛चन्द्रास्तमयः—13:36; चन्द्रोदयः—02:16(+1)

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:00-07:34; साङ्गवः—09:08-10:42; मध्याह्नः—12:16-13:50; अपराह्णः—15:24-16:58; सायाह्नः—18:32-19:58
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:00-06:50; प्रातः-मु॰2—06:50-07:41; साङ्गवः-मु॰2—09:21-10:11; पूर्वाह्णः-मु॰2—11:51-12:41; अपराह्णः-मु॰2—14:21-15:11; सायाह्नः-मु॰2—16:51-17:41; सायाह्नः-मु॰3—17:41-18:32
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:28-05:14; मध्यरात्रिः—23:07-01:25

  • राहुकालः—12:16-13:50; यमघण्टः—07:34-09:08; गुलिककालः—10:42-12:16

  • शूलम्—उदीची दिक् (►12:41); परिहारः–क्षीरम्