2021-05-07

ज्यैष्ठः-03-26,मीनः-पूर्वप्रोष्ठपदा🌛🌌◢◣मेषः-अपभरणी-01-24🌌🌞◢◣माधवः-02-18🪐🌞शुक्रः

  • Indian civil date: 1943-02-17, Islamic: 1442-09-25 Ramaḍān
  • संवत्सरः - प्लवः
  • वर्षसङ्ख्या 🌛- शकाब्दः 1943, विक्रमाब्दः 2078, कलियुगे 5122

  • 🪐🌞ऋतुमानम् — वसन्तऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — वसन्तऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — ग्रीष्मऋतुः ज्यैष्ठः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-एकादशी►15:32; कृष्ण-द्वादशी►
  • 🌌🌛नक्षत्रम् — पूर्वप्रोष्ठपदा►12:24; उत्तरप्रोष्ठपदा► (मीनः)
  • 🌌🌞सौर-नक्षत्रम् — अपभरणी►

  • 🌛+🌞योगः — वैधृतिः►19:26; विष्कम्भः►
  • २|🌛-🌞|करणम् — बालवः►15:32; कौलवः►28:23*; तैतिलः►
  • 🌌🌛- चन्द्राष्टम-राशिः—सिंहः
  • 🌞-🪐 अमूढग्रहाः - शुक्रः (-10.78° → -11.04°), मङ्गलः (-51.54° → -51.18°), शनैश्चरः (93.38° → 94.33°), गुरुः (77.51° → 78.35°), बुधः (-18.32° → -18.97°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:00-12:16🌞️-18:32🌇
  • 🌛चन्द्रास्तमयः—15:13; चन्द्रोदयः—03:32(+1)

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:00-07:34; साङ्गवः—09:08-10:42; मध्याह्नः—12:16-13:50; अपराह्णः—15:24-16:58; सायाह्नः—18:32-19:58
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:00-06:50; प्रातः-मु॰2—06:50-07:40; साङ्गवः-मु॰2—09:20-10:10; पूर्वाह्णः-मु॰2—11:51-12:41; अपराह्णः-मु॰2—14:21-15:11; सायाह्नः-मु॰2—16:52-17:42; सायाह्नः-मु॰3—17:42-18:32
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:28-05:14; मध्यरात्रिः—23:07-01:24

  • राहुकालः—10:42-12:16; यमघण्टः—15:24-16:58; गुलिककालः—07:34-09:08

  • शूलम्—प्रतीची दिक् (►11:01); परिहारः–गुडम्