2021-05-08

ज्यैष्ठः-03-27,मीनः-उत्तरप्रोष्ठपदा🌛🌌◢◣मेषः-अपभरणी-01-25🌌🌞◢◣माधवः-02-19🪐🌞शनिः

  • Indian civil date: 1943-02-18, Islamic: 1442-09-26 Ramaḍān
  • संवत्सरः - प्लवः
  • वर्षसङ्ख्या 🌛- शकाब्दः 1943, विक्रमाब्दः 2078, कलियुगे 5122

  • 🪐🌞ऋतुमानम् — वसन्तऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — वसन्तऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — ग्रीष्मऋतुः ज्यैष्ठः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-द्वादशी►17:21; कृष्ण-त्रयोदशी►
  • 🌌🌛नक्षत्रम् — उत्तरप्रोष्ठपदा►14:45; रेवती► (मीनः)
  • 🌌🌞सौर-नक्षत्रम् — अपभरणी►

  • 🌛+🌞योगः — विष्कम्भः►19:55; प्रीतिः►
  • २|🌛-🌞|करणम् — तैतिलः►17:21; गरः►
  • 🌌🌛- चन्द्राष्टम-राशिः—सिंहः
  • 🌞-🪐 अमूढग्रहाः - गुरुः (78.35° → 79.20°), शनैश्चरः (94.33° → 95.27°), शुक्रः (-11.04° → -11.30°), बुधः (-18.97° → -19.55°), मङ्गलः (-51.18° → -50.82°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—05:59-12:16🌞️-18:32🌇
  • 🌛चन्द्रास्तमयः—16:00; चन्द्रोदयः—04:09(+1)

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—05:59-07:33; साङ्गवः—09:08-10:42; मध्याह्नः—12:16-13:50; अपराह्णः—15:24-16:58; सायाह्नः—18:32-19:58
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—05:59-06:50; प्रातः-मु॰2—06:50-07:40; साङ्गवः-मु॰2—09:20-10:10; पूर्वाह्णः-मु॰2—11:51-12:41; अपराह्णः-मु॰2—14:21-15:11; सायाह्नः-मु॰2—16:52-17:42; सायाह्नः-मु॰3—17:42-18:32
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:28-05:13; मध्यरात्रिः—23:07-01:24

  • राहुकालः—09:08-10:42; यमघण्टः—13:50-15:24; गुलिककालः—05:59-07:33

  • शूलम्—प्राची दिक् (►09:20); परिहारः–दधि