2021-05-09

ज्यैष्ठः-03-28,मीनः-रेवती🌛🌌◢◣मेषः-अपभरणी-01-26🌌🌞◢◣माधवः-02-20🪐🌞भानुः

  • Indian civil date: 1943-02-19, Islamic: 1442-09-27 Ramaḍān
  • संवत्सरः - प्लवः
  • वर्षसङ्ख्या 🌛- शकाब्दः 1943, विक्रमाब्दः 2078, कलियुगे 5122

  • 🪐🌞ऋतुमानम् — वसन्तऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — वसन्तऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — ग्रीष्मऋतुः ज्यैष्ठः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-त्रयोदशी►19:30; कृष्ण-चतुर्दशी►
  • 🌌🌛नक्षत्रम् — रेवती►17:27; अश्विनी► (मेषः)
  • 🌌🌞सौर-नक्षत्रम् — अपभरणी►

  • 🌛+🌞योगः — प्रीतिः►20:40; आयुष्मान्►
  • २|🌛-🌞|करणम् — गरः►06:23; वणिजः►19:30; विष्टिः►
  • 🌌🌛- चन्द्राष्टम-राशिः—कन्या
  • 🌞-🪐 अमूढग्रहाः - गुरुः (79.20° → 80.04°), बुधः (-19.55° → -20.07°), शनैश्चरः (95.27° → 96.21°), मङ्गलः (-50.82° → -50.46°), शुक्रः (-11.30° → -11.57°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—05:59-12:16🌞️-18:32🌇
  • 🌛चन्द्रास्तमयः—16:46; चन्द्रोदयः—04:47(+1)

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—05:59-07:33; साङ्गवः—09:07-10:42; मध्याह्नः—12:16-13:50; अपराह्णः—15:24-16:58; सायाह्नः—18:32-19:58
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—05:59-06:49; प्रातः-मु॰2—06:49-07:39; साङ्गवः-मु॰2—09:20-10:10; पूर्वाह्णः-मु॰2—11:51-12:41; अपराह्णः-मु॰2—14:21-15:11; सायाह्नः-मु॰2—16:52-17:42; सायाह्नः-मु॰3—17:42-18:32
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:27-05:13; मध्यरात्रिः—23:07-01:24

  • राहुकालः—16:58-18:32; यमघण्टः—12:16-13:50; गुलिककालः—15:24-16:58

  • शूलम्—प्रतीची दिक् (►11:00); परिहारः–गुडम्