2021-05-13

आषाढः-04-02,वृषभः-रोहिणी🌛🌌◢◣मेषः-कृत्तिका-01-30🌌🌞◢◣माधवः-02-24🪐🌞गुरुः

  • Indian civil date: 1943-02-23, Islamic: 1442-10-01 Shawwāl
  • संवत्सरः - प्लवः
  • वर्षसङ्ख्या 🌛- शकाब्दः 1943, विक्रमाब्दः 2078, कलियुगे 5122

  • 🪐🌞ऋतुमानम् — वसन्तऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — वसन्तऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — ग्रीष्मऋतुः आषाढः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-द्वितीया►29:39*; शुक्ल-तृतीया►
  • 🌌🌛नक्षत्रम् — रोहिणी►29:43*; मृगशीर्षम्► (वृषभः)
  • 🌌🌞सौर-नक्षत्रम् — कृत्तिका►

  • 🌛+🌞योगः — अतिगण्डः►24:47*; सुकर्म►
  • २|🌛-🌞|करणम् — बालवः►16:23; कौलवः►29:39*; तैतिलः►
  • 🌌🌛- चन्द्राष्टम-राशिः—तुला
  • 🌞-🪐 अमूढग्रहाः - शनैश्चरः (99.05° → 100.00°), मङ्गलः (-49.40° → -49.04°), गुरुः (82.59° → 83.44°), बुधः (-21.25° → -21.52°), शुक्रः (-12.35° → -12.62°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—05:58-12:16🌞️-18:33🌇
  • 🌛चन्द्रोदयः—06:52; चन्द्रास्तमयः—20:00

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—05:58-07:32; साङ्गवः—09:07-10:41; मध्याह्नः—12:16-13:50; अपराह्णः—15:24-16:59; सायाह्नः—18:33-19:59
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—05:58-06:48; प्रातः-मु॰2—06:48-07:39; साङ्गवः-मु॰2—09:19-10:10; पूर्वाह्णः-मु॰2—11:50-12:41; अपराह्णः-मु॰2—14:22-15:12; सायाह्नः-मु॰2—16:53-17:43; सायाह्नः-मु॰3—17:43-18:33
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:27-05:12; मध्यरात्रिः—23:07-01:24

  • राहुकालः—13:50-15:24; यमघण्टः—05:58-07:32; गुलिककालः—09:07-10:41

  • शूलम्—दक्षिणा दिक् (►14:22); परिहारः–तैलम्