2021-05-14

आषाढः-04-03,वृषभः-मृगशीर्षम्🌛🌌◢◣मेषः-कृत्तिका-01-31🌌🌞◢◣माधवः-02-25🪐🌞शुक्रः

  • Indian civil date: 1943-02-24, Islamic: 1442-10-02 Shawwāl
  • संवत्सरः - प्लवः
  • वर्षसङ्ख्या 🌛- शकाब्दः 1943, विक्रमाब्दः 2078, कलियुगे 5122

  • 🪐🌞ऋतुमानम् — वसन्तऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — वसन्तऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — ग्रीष्मऋतुः आषाढः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-तृतीया►
  • 🌌🌛नक्षत्रम् — मृगशीर्षम्► (मिथुनम्)
  • 🌌🌞सौर-नक्षत्रम् — कृत्तिका►

  • 🌛+🌞योगः — सुकर्म►25:43*; धृतिः►
  • २|🌛-🌞|करणम् — तैतिलः►18:51; गरः►
  • 🌌🌛- चन्द्राष्टम-राशिः—वृश्चिकः
  • 🌞-🪐 अमूढग्रहाः - गुरुः (83.44° → 84.30°), मङ्गलः (-49.04° → -48.69°), बुधः (-21.52° → -21.71°), शुक्रः (-12.62° → -12.88°), शनैश्चरः (100.00° → 100.95°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—05:58-12:16🌞️-18:34🌇
  • 🌛चन्द्रोदयः—07:38; चन्द्रास्तमयः—20:50

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—05:58-07:32; साङ्गवः—09:07-10:41; मध्याह्नः—12:16-13:50; अपराह्णः—15:25-16:59; सायाह्नः—18:34-19:59
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—05:58-06:48; प्रातः-मु॰2—06:48-07:38; साङ्गवः-मु॰2—09:19-10:10; पूर्वाह्णः-मु॰2—11:50-12:41; अपराह्णः-मु॰2—14:22-15:12; सायाह्नः-मु॰2—16:53-17:43; सायाह्नः-मु॰3—17:43-18:34
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:26-05:12; मध्यरात्रिः—23:07-01:24

  • राहुकालः—10:41-12:16; यमघण्टः—15:25-16:59; गुलिककालः—07:32-09:07

  • शूलम्—प्रतीची दिक् (►11:00); परिहारः–गुडम्