2021-05-15

आषाढः-04-03,मिथुनम्-मृगशीर्षम्🌛🌌◢◣वृषभः-कृत्तिका-02-01🌌🌞◢◣माधवः-02-26🪐🌞शनिः

  • Indian civil date: 1943-02-25, Islamic: 1442-10-03 Shawwāl
  • संवत्सरः - प्लवः
  • वर्षसङ्ख्या 🌛- शकाब्दः 1943, विक्रमाब्दः 2078, कलियुगे 5122

  • 🪐🌞ऋतुमानम् — वसन्तऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — वसन्तऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — ग्रीष्मऋतुः आषाढः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-तृतीया►08:00; शुक्ल-चतुर्थी►
  • 🌌🌛नक्षत्रम् — मृगशीर्षम्►08:37; आर्द्रा► (मिथुनम्)
  • 🌌🌞सौर-नक्षत्रम् — कृत्तिका►

  • 🌛+🌞योगः — धृतिः►26:25*; शूलः►
  • २|🌛-🌞|करणम् — गरः►08:00; वणिजः►21:03; विष्टिः►
  • 🌌🌛- चन्द्राष्टम-राशिः—वृश्चिकः
  • 🌞-🪐 अमूढग्रहाः - शुक्रः (-12.88° → -13.14°), गुरुः (84.30° → 85.15°), मङ्गलः (-48.69° → -48.34°), बुधः (-21.71° → -21.84°), शनैश्चरः (100.95° → 101.91°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—05:57-12:16🌞️-18:34🌇
  • 🌛चन्द्रोदयः—08:27; चन्द्रास्तमयः—21:40

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—05:57-07:32; साङ्गवः—09:06-10:41; मध्याह्नः—12:16-13:50; अपराह्णः—15:25-16:59; सायाह्नः—18:34-19:59
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—05:57-06:48; प्रातः-मु॰2—06:48-07:38; साङ्गवः-मु॰2—09:19-10:10; पूर्वाह्णः-मु॰2—11:50-12:41; अपराह्णः-मु॰2—14:22-15:12; सायाह्नः-मु॰2—16:53-17:43; सायाह्नः-मु॰3—17:43-18:34
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:26-05:12; मध्यरात्रिः—23:07-01:24

  • राहुकालः—09:06-10:41; यमघण्टः—13:50-15:25; गुलिककालः—05:57-07:32

  • शूलम्—प्राची दिक् (►09:19); परिहारः–दधि