2021-05-16

आषाढः-04-04,मिथुनम्-आर्द्रा🌛🌌◢◣वृषभः-कृत्तिका-02-02🌌🌞◢◣माधवः-02-27🪐🌞भानुः

  • Indian civil date: 1943-02-26, Islamic: 1442-10-04 Shawwāl
  • संवत्सरः - प्लवः
  • वर्षसङ्ख्या 🌛- शकाब्दः 1943, विक्रमाब्दः 2078, कलियुगे 5122

  • 🪐🌞ऋतुमानम् — वसन्तऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — वसन्तऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — ग्रीष्मऋतुः आषाढः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-चतुर्थी►10:01; शुक्ल-पञ्चमी►
  • 🌌🌛नक्षत्रम् — आर्द्रा►11:12; पुनर्वसुः► (मिथुनम्)
  • 🌌🌞सौर-नक्षत्रम् — कृत्तिका►

  • 🌛+🌞योगः — शूलः►26:48*; गण्डः►
  • २|🌛-🌞|करणम् — विष्टिः►10:01; बवः►22:52; बालवः►
  • 🌌🌛- चन्द्राष्टम-राशिः—वृश्चिकः
  • 🌞-🪐 अमूढग्रहाः - गुरुः (85.15° → 86.01°), शुक्रः (-13.14° → -13.41°), शनैश्चरः (101.91° → 102.86°), बुधः (-21.84° → -21.90°), मङ्गलः (-48.34° → -47.98°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—05:57-12:16🌞️-18:34🌇
  • 🌛चन्द्रोदयः—09:18; चन्द्रास्तमयः—22:28

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—05:57-07:32; साङ्गवः—09:06-10:41; मध्याह्नः—12:16-13:50; अपराह्णः—15:25-17:00; सायाह्नः—18:34-19:59
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—05:57-06:48; प्रातः-मु॰2—06:48-07:38; साङ्गवः-मु॰2—09:19-10:09; पूर्वाह्णः-मु॰2—11:50-12:41; अपराह्णः-मु॰2—14:22-15:12; सायाह्नः-मु॰2—16:53-17:44; सायाह्नः-मु॰3—17:44-18:34
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:26-05:12; मध्यरात्रिः—23:07-01:24

  • राहुकालः—17:00-18:34; यमघण्टः—12:16-13:50; गुलिककालः—15:25-17:00

  • शूलम्—प्रतीची दिक् (►11:00); परिहारः–गुडम्