2021-05-17

आषाढः-04-05,मिथुनम्-पुनर्वसुः🌛🌌◢◣वृषभः-कृत्तिका-02-03🌌🌞◢◣माधवः-02-28🪐🌞सोमः

  • Indian civil date: 1943-02-27, Islamic: 1442-10-05 Shawwāl
  • संवत्सरः - प्लवः
  • वर्षसङ्ख्या 🌛- शकाब्दः 1943, विक्रमाब्दः 2078, कलियुगे 5122

  • 🪐🌞ऋतुमानम् — वसन्तऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — वसन्तऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — ग्रीष्मऋतुः आषाढः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-पञ्चमी►11:35; शुक्ल-षष्ठी►
  • 🌌🌛नक्षत्रम् — पुनर्वसुः►13:20; पुष्यः► (कर्कटः)
  • 🌌🌞सौर-नक्षत्रम् — कृत्तिका►

  • 🌛+🌞योगः — गण्डः►26:45*; वृद्धिः►
  • २|🌛-🌞|करणम् — बालवः►11:35; कौलवः►24:09*; तैतिलः►
  • 🌌🌛- चन्द्राष्टम-राशिः—धनुः
  • 🌞-🪐 अमूढग्रहाः - मङ्गलः (-47.98° → -47.63°), शुक्रः (-13.41° → -13.67°), शनैश्चरः (102.86° → 103.81°), गुरुः (86.01° → 86.87°), बुधः (-21.90° → -21.88°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—05:57-12:16🌞️-18:34🌇
  • 🌛चन्द्रोदयः—10:10; चन्द्रास्तमयः—23:15

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—05:57-07:32; साङ्गवः—09:06-10:41; मध्याह्नः—12:16-13:50; अपराह्णः—15:25-17:00; सायाह्नः—18:34-20:00
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—05:57-06:47; प्रातः-मु॰2—06:47-07:38; साङ्गवः-मु॰2—09:19-10:09; पूर्वाह्णः-मु॰2—11:50-12:41; अपराह्णः-मु॰2—14:22-15:12; सायाह्नः-मु॰2—16:53-17:44; सायाह्नः-मु॰3—17:44-18:34
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:26-05:11; मध्यरात्रिः—23:07-01:24

  • राहुकालः—07:32-09:06; यमघण्टः—10:41-12:16; गुलिककालः—13:50-15:25

  • शूलम्—प्राची दिक् (►09:19); परिहारः–दधि