2021-05-22

आषाढः-04-10,कन्या-उत्तरफल्गुनी🌛🌌◢◣वृषभः-कृत्तिका-02-08🌌🌞◢◣शुक्रः-03-02🪐🌞शनिः

  • Indian civil date: 1943-03-01, Islamic: 1442-10-10 Shawwāl
  • संवत्सरः - प्लवः
  • वर्षसङ्ख्या 🌛- शकाब्दः 1943, विक्रमाब्दः 2078, कलियुगे 5122

  • 🪐🌞ऋतुमानम् — ग्रीष्मऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — वसन्तऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — ग्रीष्मऋतुः आषाढः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-दशमी►09:16; शुक्ल-एकादशी►
  • 🌌🌛नक्षत्रम् — उत्तरफल्गुनी►14:04; हस्तः► (कन्या)
  • 🌌🌞सौर-नक्षत्रम् — कृत्तिका►

  • 🌛+🌞योगः — वज्रम्►18:14; सिद्धिः►
  • २|🌛-🌞|करणम् — गरः►09:16; वणिजः►20:04; विष्टिः►
  • 🌌🌛- चन्द्राष्टम-राशिः—कुम्भः
  • 🌞-🪐 अमूढग्रहाः - गुरुः (90.34° → 91.21°), शनैश्चरः (107.64° → 108.60°), बुधः (-21.11° → -20.73°), मङ्गलः (-46.23° → -45.88°), शुक्रः (-14.73° → -14.99°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—05:56-12:16🌞️-18:36🌇
  • 🌛चन्द्रोदयः—14:36; चन्द्रास्तमयः—02:56(+1)

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—05:56-07:31; साङ्गवः—09:06-10:41; मध्याह्नः—12:16-13:51; अपराह्णः—15:26-17:01; सायाह्नः—18:36-20:01
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—05:56-06:47; प्रातः-मु॰2—06:47-07:37; साङ्गवः-मु॰2—09:19-10:09; पूर्वाह्णः-मु॰2—11:51-12:41; अपराह्णः-मु॰2—14:23-15:13; सायाह्नः-मु॰2—16:54-17:45; सायाह्नः-मु॰3—17:45-18:36
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:25-05:11; मध्यरात्रिः—23:08-01:24

  • राहुकालः—09:06-10:41; यमघण्टः—13:51-15:26; गुलिककालः—05:56-07:31

  • शूलम्—प्राची दिक् (►09:19); परिहारः–दधि