2021-05-25

आषाढः-04-14,तुला-स्वाती🌛🌌◢◣वृषभः-कृत्तिका-02-11🌌🌞◢◣शुक्रः-03-05🪐🌞मङ्गलः

  • Indian civil date: 1943-03-04, Islamic: 1442-10-13 Shawwāl
  • संवत्सरः - प्लवः
  • वर्षसङ्ख्या 🌛- शकाब्दः 1943, विक्रमाब्दः 2078, कलियुगे 5122

  • 🪐🌞ऋतुमानम् — ग्रीष्मऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — वसन्तऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — ग्रीष्मऋतुः आषाढः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-चतुर्दशी►20:30; पौर्णमासी►
  • 🌌🌛नक्षत्रम् — स्वाती►07:04; विशाखा►28:09*; अनूराधा► (वृश्चिकः)
  • 🌌🌞सौर-नक्षत्रम् — कृत्तिका►08:29; रोहिणी►

  • 🌛+🌞योगः — वरीयान्►07:09; परिघः►26:59*; शिवः►
  • २|🌛-🌞|करणम् — गरः►10:22; वणिजः►20:30; विष्टिः►
  • 🌌🌛- चन्द्राष्टम-राशिः—मेषः
  • 🌞-🪐 अमूढग्रहाः - बुधः (-19.73° → -19.12°), शनैश्चरः (110.52° → 111.49°), शुक्रः (-15.52° → -15.78°), मङ्गलः (-45.18° → -44.84°), गुरुः (92.97° → 93.85°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—05:56-12:16🌞️-18:37🌇
  • 🌛चन्द्रोदयः—17:37; चन्द्रास्तमयः—05:29(+1)

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—05:56-07:31; साङ्गवः—09:06-10:41; मध्याह्नः—12:16-13:51; अपराह्णः—15:26-17:02; सायाह्नः—18:37-20:02
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—05:56-06:46; प्रातः-मु॰2—06:46-07:37; साङ्गवः-मु॰2—09:19-10:09; पूर्वाह्णः-मु॰2—11:51-12:42; अपराह्णः-मु॰2—14:23-15:14; सायाह्नः-मु॰2—16:55-17:46; सायाह्नः-मु॰3—17:46-18:37
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:25-05:10; मध्यरात्रिः—23:08-01:24

  • राहुकालः—15:26-17:02; यमघण्टः—09:06-10:41; गुलिककालः—12:16-13:51

  • शूलम्—उदीची दिक् (►11:00); परिहारः–क्षीरम्