2021-05-28

आषाढः-04-17,धनुः-मूला🌛🌌◢◣वृषभः-रोहिणी-02-14🌌🌞◢◣शुक्रः-03-08🪐🌞शुक्रः

  • Indian civil date: 1943-03-07, Islamic: 1442-10-16 Shawwāl
  • संवत्सरः - प्लवः
  • वर्षसङ्ख्या 🌛- शकाब्दः 1943, विक्रमाब्दः 2078, कलियुगे 5122

  • 🪐🌞ऋतुमानम् — ग्रीष्मऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — वसन्तऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — ग्रीष्मऋतुः आषाढः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-द्वितीया►09:36; कृष्ण-तृतीया►
  • 🌌🌛नक्षत्रम् — मूला►20:00; पूर्वाषाढा► (धनुः)
  • 🌌🌞सौर-नक्षत्रम् — रोहिणी►

  • 🌛+🌞योगः — साध्यः►14:54; शुभः►
  • २|🌛-🌞|करणम् — गरः►09:36; वणिजः►20:01; विष्टिः►
  • 🌌🌛- चन्द्राष्टम-राशिः—वृषभः
  • 🌞-🪐 अमूढग्रहाः - शनैश्चरः (113.42° → 114.38°), गुरुः (95.61° → 96.50°), शुक्रः (-16.31° → -16.58°), मङ्गलः (-44.14° → -43.80°), बुधः (-17.66° → -16.81°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—05:55-12:17🌞️-18:38🌇
  • 🌛चन्द्रास्तमयः—07:32; चन्द्रोदयः—20:51

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—05:55-07:31; साङ्गवः—09:06-10:41; मध्याह्नः—12:17-13:52; अपराह्णः—15:27-17:02; सायाह्नः—18:38-20:02
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—05:55-06:46; प्रातः-मु॰2—06:46-07:37; साङ्गवः-मु॰2—09:19-10:10; पूर्वाह्णः-मु॰2—11:51-12:42; अपराह्णः-मु॰2—14:24-15:14; सायाह्नः-मु॰2—16:56-17:47; सायाह्नः-मु॰3—17:47-18:38
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:25-05:10; मध्यरात्रिः—23:09-01:24

  • राहुकालः—10:41-12:17; यमघण्टः—15:27-17:02; गुलिककालः—07:31-09:06

  • शूलम्—प्रतीची दिक् (►11:00); परिहारः–गुडम्