2021-05-29

आषाढः-04-18,धनुः-पूर्वाषाढा🌛🌌◢◣वृषभः-रोहिणी-02-15🌌🌞◢◣शुक्रः-03-09🪐🌞शनिः

  • Indian civil date: 1943-03-08, Islamic: 1442-10-17 Shawwāl
  • संवत्सरः - प्लवः
  • वर्षसङ्ख्या 🌛- शकाब्दः 1943, विक्रमाब्दः 2078, कलियुगे 5122

  • 🪐🌞ऋतुमानम् — ग्रीष्मऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — वसन्तऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — ग्रीष्मऋतुः आषाढः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-तृतीया►06:34; कृष्ण-चतुर्थी►28:03*; कृष्ण-पञ्चमी►
  • 🌌🌛नक्षत्रम् — पूर्वाषाढा►18:02; उत्तराषाढा► (मकरः)
  • 🌌🌞सौर-नक्षत्रम् — रोहिणी►

  • 🌛+🌞योगः — शुभः►11:26; शुक्लः►
  • २|🌛-🌞|करणम् — विष्टिः►06:34; बवः►17:14; बालवः►28:03*; कौलवः►
  • 🌌🌛- चन्द्राष्टम-राशिः—मिथुनम्
  • 🌞-🪐 अमूढग्रहाः - शनैश्चरः (114.38° → 115.35°), गुरुः (96.50° → 97.39°), मङ्गलः (-43.80° → -43.45°), शुक्रः (-16.58° → -16.84°), बुधः (-16.81° → -15.88°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—05:55-12:17🌞️-18:38🌇
  • 🌛चन्द्रास्तमयः—08:35; चन्द्रोदयः—21:50

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—05:55-07:31; साङ्गवः—09:06-10:41; मध्याह्नः—12:17-13:52; अपराह्णः—15:27-17:03; सायाह्नः—18:38-20:03
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—05:55-06:46; प्रातः-मु॰2—06:46-07:37; साङ्गवः-मु॰2—09:19-10:10; पूर्वाह्णः-मु॰2—11:51-12:42; अपराह्णः-मु॰2—14:24-15:15; सायाह्नः-मु॰2—16:56-17:47; सायाह्नः-मु॰3—17:47-18:38
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:25-05:10; मध्यरात्रिः—23:09-01:24

  • राहुकालः—09:06-10:41; यमघण्टः—13:52-15:27; गुलिककालः—05:55-07:31

  • शूलम्—प्राची दिक् (►09:19); परिहारः–दधि