2021-05-30

आषाढः-04-20,मकरः-उत्तराषाढा🌛🌌◢◣वृषभः-रोहिणी-02-16🌌🌞◢◣शुक्रः-03-10🪐🌞भानुः

  • Indian civil date: 1943-03-09, Islamic: 1442-10-18 Shawwāl
  • संवत्सरः - प्लवः
  • वर्षसङ्ख्या 🌛- शकाब्दः 1943, विक्रमाब्दः 2078, कलियुगे 5122

  • 🪐🌞ऋतुमानम् — ग्रीष्मऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — वसन्तऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — ग्रीष्मऋतुः आषाढः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-पञ्चमी►26:12*; कृष्ण-षष्ठी►
  • 🌌🌛नक्षत्रम् — उत्तराषाढा►16:40; श्रवणः► (मकरः)
  • 🌌🌞सौर-नक्षत्रम् — रोहिणी►

  • 🌛+🌞योगः — शुक्लः►08:27; ब्रह्म►
  • २|🌛-🌞|करणम् — कौलवः►15:03; तैतिलः►26:12*; गरः►
  • 🌌🌛- चन्द्राष्टम-राशिः—मिथुनम्
  • 🌞-🪐 अमूढग्रहाः - शुक्रः (-16.84° → -17.11°), मङ्गलः (-43.45° → -43.11°), गुरुः (97.39° → 98.28°), शनैश्चरः (115.35° → 116.32°), बुधः (-15.88° → -14.88°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—05:55-12:17🌞️-18:38🌇
  • 🌛चन्द्रास्तमयः—09:37; चन्द्रोदयः—22:43

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—05:55-07:31; साङ्गवः—09:06-10:41; मध्याह्नः—12:17-13:52; अपराह्णः—15:27-17:03; सायाह्नः—18:38-20:03
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—05:55-06:46; प्रातः-मु॰2—06:46-07:37; साङ्गवः-मु॰2—09:19-10:10; पूर्वाह्णः-मु॰2—11:51-12:42; अपराह्णः-मु॰2—14:24-15:15; सायाह्नः-मु॰2—16:56-17:47; सायाह्नः-मु॰3—17:47-18:38
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:25-05:10; मध्यरात्रिः—23:09-01:24

  • राहुकालः—17:03-18:38; यमघण्टः—12:17-13:52; गुलिककालः—15:27-17:03

  • शूलम्—प्रतीची दिक् (►11:00); परिहारः–गुडम्