2021-05-31

आषाढः-04-21,मकरः-श्रवणः🌛🌌◢◣वृषभः-रोहिणी-02-17🌌🌞◢◣शुक्रः-03-11🪐🌞सोमः

  • Indian civil date: 1943-03-10, Islamic: 1442-10-19 Shawwāl
  • संवत्सरः - प्लवः
  • वर्षसङ्ख्या 🌛- शकाब्दः 1943, विक्रमाब्दः 2078, कलियुगे 5122

  • 🪐🌞ऋतुमानम् — ग्रीष्मऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — वसन्तऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — ग्रीष्मऋतुः आषाढः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-षष्ठी►25:06*; कृष्ण-सप्तमी►
  • 🌌🌛नक्षत्रम् — श्रवणः►16:00; श्रविष्ठा► (कुम्भः)
  • 🌌🌞सौर-नक्षत्रम् — रोहिणी►

  • 🌛+🌞योगः — ब्रह्म►06:00; इन्द्रः►28:10*; वैधृतिः►
  • २|🌛-🌞|करणम् — गरः►13:33; वणिजः►25:06*; विष्टिः►
  • 🌌🌛- चन्द्राष्टम-राशिः—कर्कटः
  • 🌞-🪐 अमूढग्रहाः - गुरुः (98.28° → 99.18°), शनैश्चरः (116.32° → 117.29°), शुक्रः (-17.11° → -17.37°), मङ्गलः (-43.11° → -42.76°), बुधः (-14.88° → -13.80°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—05:55-12:17🌞️-18:38🌇
  • 🌛चन्द्रास्तमयः—10:35; चन्द्रोदयः—23:31

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—05:55-07:31; साङ्गवः—09:06-10:42; मध्याह्नः—12:17-13:52; अपराह्णः—15:28-17:03; सायाह्नः—18:38-20:03
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—05:55-06:46; प्रातः-मु॰2—06:46-07:37; साङ्गवः-मु॰2—09:19-10:10; पूर्वाह्णः-मु॰2—11:51-12:42; अपराह्णः-मु॰2—14:24-15:15; सायाह्नः-मु॰2—16:57-17:48; सायाह्नः-मु॰3—17:48-18:38
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:25-05:10; मध्यरात्रिः—23:09-01:25

  • राहुकालः—07:31-09:06; यमघण्टः—10:42-12:17; गुलिककालः—13:52-15:28

  • शूलम्—प्राची दिक् (►09:19); परिहारः–दधि