2021-06-03

आषाढः-04-24,कुम्भः-पूर्वप्रोष्ठपदा🌛🌌◢◣वृषभः-रोहिणी-02-20🌌🌞◢◣शुक्रः-03-14🪐🌞गुरुः

  • Indian civil date: 1943-03-13, Islamic: 1442-10-22 Shawwāl
  • संवत्सरः - प्लवः
  • वर्षसङ्ख्या 🌛- शकाब्दः 1943, विक्रमाब्दः 2078, कलियुगे 5122

  • 🪐🌞ऋतुमानम् — ग्रीष्मऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — वसन्तऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — ग्रीष्मऋतुः आषाढः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-नवमी►26:22*; कृष्ण-दशमी►
  • 🌌🌛नक्षत्रम् — पूर्वप्रोष्ठपदा►18:33; उत्तरप्रोष्ठपदा► (मीनः)
  • 🌌🌞सौर-नक्षत्रम् — रोहिणी►

  • 🌛+🌞योगः — प्रीतिः►26:20*; आयुष्मान्►
  • २|🌛-🌞|करणम् — तैतिलः►13:43; गरः►26:22*; वणिजः►
  • 🌌🌛- चन्द्राष्टम-राशिः—सिंहः

  • 🌞-🪐 मूढग्रहाः - बुधः (-11.44° → -10.17°)
  • 🌞-🪐 अमूढग्रहाः - शुक्रः (-17.90° → -18.16°), शनैश्चरः (119.24° → 120.22°), मङ्गलः (-42.07° → -41.73°), गुरुः (100.98° → 101.88°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—05:55-12:17🌞️-18:39🌇
  • 🌛चन्द्रास्तमयः—13:10; चन्द्रोदयः—01:33(+1)

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—05:55-07:31; साङ्गवः—09:06-10:42; मध्याह्नः—12:17-13:53; अपराह्णः—15:28-17:04; सायाह्नः—18:39-20:04
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—05:55-06:46; प्रातः-मु॰2—06:46-07:37; साङ्गवः-मु॰2—09:19-10:10; पूर्वाह्णः-मु॰2—11:52-12:43; अपराह्णः-मु॰2—14:25-15:16; सायाह्नः-मु॰2—16:57-17:48; सायाह्नः-मु॰3—17:48-18:39
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:25-05:10; मध्यरात्रिः—23:10-01:25

  • राहुकालः—13:53-15:28; यमघण्टः—05:55-07:31; गुलिककालः—09:06-10:42

  • शूलम्—दक्षिणा दिक् (►14:25); परिहारः–तैलम्