2021-06-05

आषाढः-04-26,मीनः-रेवती🌛🌌◢◣वृषभः-रोहिणी-02-22🌌🌞◢◣शुक्रः-03-16🪐🌞शनिः

  • Indian civil date: 1943-03-15, Islamic: 1442-10-24 Shawwāl
  • संवत्सरः - प्लवः
  • वर्षसङ्ख्या 🌛- शकाब्दः 1943, विक्रमाब्दः 2078, कलियुगे 5122

  • 🪐🌞ऋतुमानम् — ग्रीष्मऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — वसन्तऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — ग्रीष्मऋतुः आषाढः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-एकादशी►
  • 🌌🌛नक्षत्रम् — रेवती►23:26; अश्विनी► (मेषः)
  • 🌌🌞सौर-नक्षत्रम् — रोहिणी►

  • 🌛+🌞योगः — सौभाग्यः►27:31*; शोभनः►
  • २|🌛-🌞|करणम् — बवः►17:11; बालवः►
  • 🌌🌛- चन्द्राष्टम-राशिः—कन्या

  • 🌞-🪐 मूढग्रहाः - बुधः (-8.83° → -7.45°)
  • 🌞-🪐 अमूढग्रहाः - मङ्गलः (-41.39° → -41.04°), शनैश्चरः (121.19° → 122.17°), शुक्रः (-18.43° → -18.69°), गुरुः (102.79° → 103.70°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—05:56-12:18🌞️-18:40🌇
  • 🌛चन्द्रास्तमयः—14:44; चन्द्रोदयः—02:47(+1)

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—05:56-07:31; साङ्गवः—09:07-10:42; मध्याह्नः—12:18-13:53; अपराह्णः—15:29-17:04; सायाह्नः—18:40-20:04
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—05:56-06:46; प्रातः-मु॰2—06:46-07:37; साङ्गवः-मु॰2—09:19-10:10; पूर्वाह्णः-मु॰2—11:52-12:43; अपराह्णः-मु॰2—14:25-15:16; सायाह्नः-मु॰2—16:58-17:49; सायाह्नः-मु॰3—17:49-18:40
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:25-05:10; मध्यरात्रिः—23:10-01:25

  • राहुकालः—09:07-10:42; यमघण्टः—13:53-15:29; गुलिककालः—05:56-07:31

  • शूलम्—प्राची दिक् (►09:19); परिहारः–दधि