2021-06-06

आषाढः-04-26,मेषः-अश्विनी🌛🌌◢◣वृषभः-रोहिणी-02-23🌌🌞◢◣शुक्रः-03-17🪐🌞भानुः

  • Indian civil date: 1943-03-16, Islamic: 1442-10-25 Shawwāl
  • संवत्सरः - प्लवः
  • वर्षसङ्ख्या 🌛- शकाब्दः 1943, विक्रमाब्दः 2078, कलियुगे 5122

  • 🪐🌞ऋतुमानम् — ग्रीष्मऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — वसन्तऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — ग्रीष्मऋतुः आषाढः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-एकादशी►06:19; कृष्ण-द्वादशी►
  • 🌌🌛नक्षत्रम् — अश्विनी►26:25*; अपभरणी► (मेषः)
  • 🌌🌞सौर-नक्षत्रम् — रोहिणी►

  • 🌛+🌞योगः — शोभनः►28:31*; अतिगण्डः►
  • २|🌛-🌞|करणम् — बालवः►06:19; कौलवः►19:32; तैतिलः►
  • 🌌🌛- चन्द्राष्टम-राशिः—कन्या

  • 🌞-🪐 मूढग्रहाः - बुधः (-7.45° → -6.02°)
  • 🌞-🪐 अमूढग्रहाः - शनैश्चरः (122.17° → 123.15°), गुरुः (103.70° → 104.61°), मङ्गलः (-41.04° → -40.70°), शुक्रः (-18.69° → -18.95°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—05:56-12:18🌞️-18:40🌇
  • 🌛चन्द्रास्तमयः—15:30; चन्द्रोदयः—03:26(+1)

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—05:56-07:31; साङ्गवः—09:07-10:42; मध्याह्नः—12:18-13:53; अपराह्णः—15:29-17:05; सायाह्नः—18:40-20:05
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—05:56-06:47; प्रातः-मु॰2—06:47-07:38; साङ्गवः-मु॰2—09:19-10:10; पूर्वाह्णः-मु॰2—11:52-12:43; अपराह्णः-मु॰2—14:25-15:16; सायाह्नः-मु॰2—16:58-17:49; सायाह्नः-मु॰3—17:49-18:40
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:26-05:11; मध्यरात्रिः—23:10-01:25

  • राहुकालः—17:05-18:40; यमघण्टः—12:18-13:53; गुलिककालः—15:29-17:05

  • शूलम्—प्रतीची दिक् (►11:01); परिहारः–गुडम्