2021-06-09

आषाढः-04-29,वृषभः-कृत्तिका🌛🌌◢◣वृषभः-मृगशीर्षम्-02-26🌌🌞◢◣शुक्रः-03-20🪐🌞बुधः

  • Indian civil date: 1943-03-19, Islamic: 1442-10-28 Shawwāl
  • संवत्सरः - प्लवः
  • वर्षसङ्ख्या 🌛- शकाब्दः 1943, विक्रमाब्दः 2078, कलियुगे 5122

  • 🪐🌞ऋतुमानम् — ग्रीष्मऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — वसन्तऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — ग्रीष्मऋतुः आषाढः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-चतुर्दशी►13:58; अमावास्या►
  • 🌌🌛नक्षत्रम् — कृत्तिका►08:42; रोहिणी► (वृषभः)
  • 🌌🌞सौर-नक्षत्रम् — मृगशीर्षम्►

  • 🌛+🌞योगः — सुकर्म►06:44; धृतिः►
  • २|🌛-🌞|करणम् — शकुनिः►13:58; चतुष्पात्►27:12*; नाग►
  • 🌌🌛- चन्द्राष्टम-राशिः—तुला

  • 🌞-🪐 मूढग्रहाः - बुधः (-3.07° → -1.56°)
  • 🌞-🪐 अमूढग्रहाः - शनैश्चरः (125.12° → 126.10°), गुरुः (106.44° → 107.36°), मङ्गलः (-40.02° → -39.68°), शुक्रः (-19.48° → -19.74°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—05:56-12:18🌞️-18:41🌇
  • 🌛चन्द्रास्तमयः—17:56; चन्द्रोदयः—05:35(+1)

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—05:56-07:32; साङ्गवः—09:07-10:43; मध्याह्नः—12:18-13:54; अपराह्णः—15:30-17:05; सायाह्नः—18:41-20:05
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—05:56-06:47; प्रातः-मु॰2—06:47-07:38; साङ्गवः-मु॰2—09:20-10:11; पूर्वाह्णः-मु॰2—11:53-12:44; अपराह्णः-मु॰2—14:26-15:17; सायाह्नः-मु॰2—16:59-17:50; सायाह्नः-मु॰3—17:50-18:41
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:26-05:11; मध्यरात्रिः—23:11-01:26

  • राहुकालः—12:18-13:54; यमघण्टः—07:32-09:07; गुलिककालः—10:43-12:18

  • शूलम्—उदीची दिक् (►12:44); परिहारः–क्षीरम्