2021-06-12

श्रावणः-05-02,मिथुनम्-आर्द्रा🌛🌌◢◣वृषभः-मृगशीर्षम्-02-29🌌🌞◢◣शुक्रः-03-23🪐🌞शनिः

  • Indian civil date: 1943-03-22, Islamic: 1442-11-02 Ḏū al-Qaʿdah
  • संवत्सरः - प्लवः
  • वर्षसङ्ख्या 🌛- शकाब्दः 1943, विक्रमाब्दः 2078, कलियुगे 5122

  • 🪐🌞ऋतुमानम् — ग्रीष्मऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — वसन्तऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — वर्षऋतुः श्रावणः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-द्वितीया►20:18; शुक्ल-तृतीया►
  • 🌌🌛नक्षत्रम् — आर्द्रा►16:55; पुनर्वसुः► (मिथुनम्)
  • 🌌🌞सौर-नक्षत्रम् — मृगशीर्षम्►

  • 🌛+🌞योगः — गण्डः►09:09; वृद्धिः►
  • २|🌛-🌞|करणम् — बालवः►07:27; कौलवः►20:18; तैतिलः►
  • 🌌🌛- चन्द्राष्टम-राशिः—वृश्चिकः

  • 🌞-🪐 मूढग्रहाः - बुधः (1.47° → 2.97°)
  • 🌞-🪐 अमूढग्रहाः - शनैश्चरः (128.07° → 129.06°), गुरुः (109.22° → 110.15°), शुक्रः (-20.27° → -20.53°), मङ्गलः (-39.00° → -38.66°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—05:56-12:19🌞️-18:42🌇
  • 🌛चन्द्रोदयः—07:14; चन्द्रास्तमयः—20:26

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—05:56-07:32; साङ्गवः—09:08-10:43; मध्याह्नः—12:19-13:55; अपराह्णः—15:30-17:06; सायाह्नः—18:42-20:06
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—05:56-06:47; प्रातः-मु॰2—06:47-07:38; साङ्गवः-मु॰2—09:20-10:11; पूर्वाह्णः-मु॰2—11:54-12:45; अपराह्णः-मु॰2—14:27-15:18; सायाह्नः-मु॰2—17:00-17:51; सायाह्नः-मु॰3—17:51-18:42
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:26-05:11; मध्यरात्रिः—23:12-01:27

  • राहुकालः—09:08-10:43; यमघण्टः—13:55-15:30; गुलिककालः—05:56-07:32

  • शूलम्—प्राची दिक् (►09:20); परिहारः–दधि