2021-06-14

श्रावणः-05-04,कर्कटः-पुष्यः🌛🌌◢◣वृषभः-मृगशीर्षम्-02-31🌌🌞◢◣शुक्रः-03-25🪐🌞सोमः

  • Indian civil date: 1943-03-24, Islamic: 1442-11-04 Ḏū al-Qaʿdah
  • संवत्सरः - प्लवः
  • वर्षसङ्ख्या 🌛- शकाब्दः 1943, विक्रमाब्दः 2078, कलियुगे 5122

  • 🪐🌞ऋतुमानम् — ग्रीष्मऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — वसन्तऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — वर्षऋतुः श्रावणः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-चतुर्थी►22:34; शुक्ल-पञ्चमी►
  • 🌌🌛नक्षत्रम् — पुष्यः►20:34; आश्रेषा► (कर्कटः)
  • 🌌🌞सौर-नक्षत्रम् — मृगशीर्षम्►

  • 🌛+🌞योगः — ध्रुवः►09:23; व्याघातः►
  • २|🌛-🌞|करणम् — वणिजः►10:11; विष्टिः►22:34; बवः►
  • 🌌🌛- चन्द्राष्टम-राशिः—धनुः

  • 🌞-🪐 मूढग्रहाः - बुधः (4.46° → 5.91°)
  • 🌞-🪐 अमूढग्रहाः - गुरुः (111.08° → 112.02°), शनैश्चरः (130.05° → 131.04°), शुक्रः (-20.80° → -21.06°), मङ्गलः (-38.32° → -37.98°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—05:57-12:19🌞️-18:42🌇
  • 🌛चन्द्रोदयः—08:58; चन्द्रास्तमयः—21:59

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—05:57-07:32; साङ्गवः—09:08-10:44; मध्याह्नः—12:19-13:55; अपराह्णः—15:31-17:07; सायाह्नः—18:42-20:07
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—05:57-06:48; प्रातः-मु॰2—06:48-07:39; साङ्गवः-मु॰2—09:21-10:12; पूर्वाह्णः-मु॰2—11:54-12:45; अपराह्णः-मु॰2—14:27-15:18; सायाह्नः-मु॰2—17:00-17:51; सायाह्नः-मु॰3—17:51-18:42
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:27-05:12; मध्यरात्रिः—23:12-01:27

  • राहुकालः—07:32-09:08; यमघण्टः—10:44-12:19; गुलिककालः—13:55-15:31

  • शूलम्—प्राची दिक् (►09:21); परिहारः–दधि