2021-06-15

श्रावणः-05-05,कर्कटः-आश्रेषा🌛🌌◢◣मिथुनम्-मृगशीर्षम्-03-01🌌🌞◢◣शुक्रः-03-26🪐🌞मङ्गलः

  • Indian civil date: 1943-03-25, Islamic: 1442-11-05 Ḏū al-Qaʿdah
  • संवत्सरः - प्लवः
  • वर्षसङ्ख्या 🌛- शकाब्दः 1943, विक्रमाब्दः 2078, कलियुगे 5122

  • 🪐🌞ऋतुमानम् — ग्रीष्मऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — ग्रीष्मऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — वर्षऋतुः श्रावणः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-पञ्चमी►22:57; शुक्ल-षष्ठी►
  • 🌌🌛नक्षत्रम् — आश्रेषा►21:40; मघा► (सिंहः)
  • 🌌🌞सौर-नक्षत्रम् — मृगशीर्षम्►

  • 🌛+🌞योगः — व्याघातः►08:57; हर्षणः►
  • २|🌛-🌞|करणम् — बवः►10:49; बालवः►22:57; कौलवः►
  • 🌌🌛- चन्द्राष्टम-राशिः—मकरः

  • 🌞-🪐 मूढग्रहाः - बुधः (5.91° → 7.33°)
  • 🌞-🪐 अमूढग्रहाः - शनैश्चरः (131.04° → 132.03°), शुक्रः (-21.06° → -21.32°), मङ्गलः (-37.98° → -37.64°), गुरुः (112.02° → 112.95°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—05:57-12:20🌞️-18:43🌇
  • 🌛चन्द्रोदयः—09:51; चन्द्रास्तमयः—22:43

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—05:57-07:32; साङ्गवः—09:08-10:44; मध्याह्नः—12:20-13:55; अपराह्णः—15:31-17:07; सायाह्नः—18:43-20:07
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—05:57-06:48; प्रातः-मु॰2—06:48-07:39; साङ्गवः-मु॰2—09:21-10:12; पूर्वाह्णः-मु॰2—11:54-12:45; अपराह्णः-मु॰2—14:27-15:18; सायाह्नः-मु॰2—17:01-17:52; सायाह्नः-मु॰3—17:52-18:43
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:27-05:12; मध्यरात्रिः—23:12-01:27

  • राहुकालः—15:31-17:07; यमघण्टः—09:08-10:44; गुलिककालः—12:20-13:55

  • शूलम्—उदीची दिक् (►11:03); परिहारः–क्षीरम्