2021-06-18

श्रावणः-05-08,कन्या-उत्तरफल्गुनी🌛🌌◢◣मिथुनम्-मृगशीर्षम्-03-04🌌🌞◢◣शुक्रः-03-29🪐🌞शुक्रः

  • Indian civil date: 1943-03-28, Islamic: 1442-11-08 Ḏū al-Qaʿdah
  • संवत्सरः - प्लवः
  • वर्षसङ्ख्या 🌛- शकाब्दः 1943, विक्रमाब्दः 2078, कलियुगे 5122

  • 🪐🌞ऋतुमानम् — ग्रीष्मऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — ग्रीष्मऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — वर्षऋतुः श्रावणः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-अष्टमी►20:39; शुक्ल-नवमी►
  • 🌌🌛नक्षत्रम् — उत्तरफल्गुनी►21:35; हस्तः► (कन्या)
  • 🌌🌞सौर-नक्षत्रम् — मृगशीर्षम्►

  • 🌛+🌞योगः — व्यतीपातः►26:43*; वरीयान्►
  • २|🌛-🌞|करणम् — विष्टिः►09:24; बवः►20:39; बालवः►
  • 🌌🌛- चन्द्राष्टम-राशिः—कुम्भः

  • 🌞-🪐 मूढग्रहाः - बुधः (10.02° → 11.29°)
  • 🌞-🪐 अमूढग्रहाः - शनैश्चरः (134.02° → 135.01°), शुक्रः (-21.85° → -22.11°), मङ्गलः (-36.97° → -36.63°), गुरुः (114.84° → 115.79°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—05:57-12:20🌞️-18:43🌇
  • 🌛चन्द्रोदयः—12:28; चन्द्रास्तमयः—00:50(+1)

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—05:57-07:33; साङ्गवः—09:09-10:45; मध्याह्नः—12:20-13:56; अपराह्णः—15:32-17:08; सायाह्नः—18:43-20:08
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—05:57-06:48; प्रातः-मु॰2—06:48-07:39; साङ्गवः-मु॰2—09:22-10:13; पूर्वाह्णः-मु॰2—11:55-12:46; अपराह्णः-मु॰2—14:28-15:19; सायाह्नः-मु॰2—17:01-17:52; सायाह्नः-मु॰3—17:52-18:43
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:27-05:12; मध्यरात्रिः—23:13-01:28

  • राहुकालः—10:45-12:20; यमघण्टः—15:32-17:08; गुलिककालः—07:33-09:09

  • शूलम्—प्रतीची दिक् (►11:04); परिहारः–गुडम्