2021-06-19

श्रावणः-05-09,कन्या-हस्तः🌛🌌◢◣मिथुनम्-मृगशीर्षम्-03-05🌌🌞◢◣शुक्रः-03-30🪐🌞शनिः

  • Indian civil date: 1943-03-29, Islamic: 1442-11-09 Ḏū al-Qaʿdah
  • संवत्सरः - प्लवः
  • वर्षसङ्ख्या 🌛- शकाब्दः 1943, विक्रमाब्दः 2078, कलियुगे 5122

  • 🪐🌞ऋतुमानम् — ग्रीष्मऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — ग्रीष्मऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — वर्षऋतुः श्रावणः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-नवमी►18:45; शुक्ल-दशमी►
  • 🌌🌛नक्षत्रम् — हस्तः►20:26; चित्रा► (कन्या)
  • 🌌🌞सौर-नक्षत्रम् — मृगशीर्षम्►

  • 🌛+🌞योगः — वरीयान्►24:01*; परिघः►
  • २|🌛-🌞|करणम् — बालवः►07:46; कौलवः►18:45; तैतिलः►29:37*; गरः►
  • 🌌🌛- चन्द्राष्टम-राशिः—कुम्भः

  • 🌞-🪐 मूढग्रहाः - बुधः (11.29° → 12.49°)
  • 🌞-🪐 अमूढग्रहाः - शनैश्चरः (135.01° → 136.01°), मङ्गलः (-36.63° → -36.29°), शुक्रः (-22.11° → -22.37°), गुरुः (115.79° → 116.74°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—05:57-12:21🌞️-18:44🌇
  • 🌛चन्द्रोदयः—13:22; चन्द्रास्तमयः—01:34(+1)

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—05:57-07:33; साङ्गवः—09:09-10:45; मध्याह्नः—12:21-13:56; अपराह्णः—15:32-17:08; सायाह्नः—18:44-20:08
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—05:57-06:49; प्रातः-मु॰2—06:49-07:40; साङ्गवः-मु॰2—09:22-10:13; पूर्वाह्णः-मु॰2—11:55-12:46; अपराह्णः-मु॰2—14:28-15:19; सायाह्नः-मु॰2—17:02-17:53; सायाह्नः-मु॰3—17:53-18:44
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:28-05:12; मध्यरात्रिः—23:13-01:28

  • राहुकालः—09:09-10:45; यमघण्टः—13:56-15:32; गुलिककालः—05:57-07:33

  • शूलम्—प्राची दिक् (►09:22); परिहारः–दधि

उत्सवाः

  • तैत्तिरीय-उपाकर्म हस्ते

तैत्तिरीय-उपाकर्म हस्ते

Observed on Hastaḥ nakshatra of Śrāvaṇaḥ (lunar) month (Sūryodayaḥ/puurvaviddha). ###### आपस्तम्बसूत्रेषु (आर्तव)श्रवणा(पूर्व)पक्ष ओषधीषु जातासु हस्तेन पौर्णमास्यां वा ऽध्यायोपाकर्म।
अग्नेर् उपसमाधानाद्य्-आज्यभागान्ते ऽन्वारब्धेषु +++(शिष्येषु)+++ काण्ड-ऋषिभ्यो जुहोति,
सदसस्पतये, सावित्र्या, ऋग्वेदाय यजुर्वेदाय सामवेदायाथर्वणवेदायेति हुत्वा उपहोमो,
वेदाहुतीनाम् उपरिष्टात् सदसस्पतिम् इत्येके ३ परिषेचनान्तं कृत्वा

त्रीन् अनुवाकान् आदितो ऽधीयीरन् ४
प्रथमोत्तमाव् अनुवाकौ वा ५
त्र्यहम् एकाहं वा क्षम्याधीयीरन् ६
यथोपाकरणमध्यायः +++(नाम त्रीनध्यायान् अधीयीरन्, प्रथमोत्तमौ वा)+++७

Details