2021-06-20

श्रावणः-05-10,कन्या-चित्रा🌛🌌◢◣मिथुनम्-मृगशीर्षम्-03-06🌌🌞◢◣शुक्रः-03-31🪐🌞भानुः

  • Indian civil date: 1943-03-30, Islamic: 1442-11-10 Ḏū al-Qaʿdah
  • संवत्सरः - प्लवः
  • वर्षसङ्ख्या 🌛- शकाब्दः 1943, विक्रमाब्दः 2078, कलियुगे 5122

  • 🪐🌞ऋतुमानम् — ग्रीष्मऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — ग्रीष्मऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — वर्षऋतुः श्रावणः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-दशमी►16:21; शुक्ल-एकादशी►
  • 🌌🌛नक्षत्रम् — चित्रा►18:48; स्वाती► (तुला)
  • 🌌🌞सौर-नक्षत्रम् — मृगशीर्षम्►

  • 🌛+🌞योगः — परिघः►20:56; शिवः►
  • २|🌛-🌞|करणम् — गरः►16:21; वणिजः►26:59*; विष्टिः►
  • 🌌🌛- चन्द्राष्टम-राशिः—मीनः

  • 🌞-🪐 मूढग्रहाः - बुधः (12.49° → 13.62°)
  • 🌞-🪐 अमूढग्रहाः - शनैश्चरः (136.01° → 137.00°), शुक्रः (-22.37° → -22.63°), गुरुः (116.74° → 117.69°), मङ्गलः (-36.29° → -35.95°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—05:58-12:21🌞️-18:44🌇
  • 🌛चन्द्रोदयः—14:19; चन्द्रास्तमयः—02:22(+1)

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—05:58-07:33; साङ्गवः—09:09-10:45; मध्याह्नः—12:21-13:57; अपराह्णः—15:32-17:08; सायाह्नः—18:44-20:08
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—05:58-06:49; प्रातः-मु॰2—06:49-07:40; साङ्गवः-मु॰2—09:22-10:13; पूर्वाह्णः-मु॰2—11:55-12:46; अपराह्णः-मु॰2—14:28-15:20; सायाह्नः-मु॰2—17:02-17:53; सायाह्नः-मु॰3—17:53-18:44
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:28-05:13; मध्यरात्रिः—23:13-01:28

  • राहुकालः—17:08-18:44; यमघण्टः—12:21-13:57; गुलिककालः—15:32-17:08

  • शूलम्—प्रतीची दिक् (►11:04); परिहारः–गुडम्