2021-06-21

श्रावणः-05-11,तुला-स्वाती🌛🌌◢◣मिथुनम्-मृगशीर्षम्-03-07🌌🌞◢◣शुचिः-04-01🪐🌞सोमः

  • Indian civil date: 1943-03-31, Islamic: 1442-11-11 Ḏū al-Qaʿdah
  • संवत्सरः - प्लवः
  • वर्षसङ्ख्या 🌛- शकाब्दः 1943, विक्रमाब्दः 2078, कलियुगे 5122

  • 🪐🌞ऋतुमानम् — ग्रीष्मऋतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — ग्रीष्मऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — वर्षऋतुः श्रावणः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-एकादशी►13:31; शुक्ल-द्वादशी►
  • 🌌🌛नक्षत्रम् — स्वाती►16:44; विशाखा► (तुला)
  • 🌌🌞सौर-नक्षत्रम् — मृगशीर्षम्►29:18*; आर्द्रा►

  • 🌛+🌞योगः — शिवः►17:29; सिद्धः►
  • २|🌛-🌞|करणम् — विष्टिः►13:31; बवः►23:59; बालवः►
  • 🌌🌛- चन्द्राष्टम-राशिः—मीनः
  • 🌞-🪐 अमूढग्रहाः - शनैश्चरः (137.00° → 138.00°), मङ्गलः (-35.95° → -35.62°), गुरुः (117.69° → 118.65°), बुधः (13.62° → 14.67°), शुक्रः (-22.63° → -22.90°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—05:58-12:21🌞️-18:44🌇
  • 🌛चन्द्रोदयः—15:18; चन्द्रास्तमयः—03:13(+1)

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—05:58-07:34; साङ्गवः—09:09-10:45; मध्याह्नः—12:21-13:57; अपराह्णः—15:33-17:08; सायाह्नः—18:44-20:08
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—05:58-06:49; प्रातः-मु॰2—06:49-07:40; साङ्गवः-मु॰2—09:22-10:13; पूर्वाह्णः-मु॰2—11:55-12:47; अपराह्णः-मु॰2—14:29-15:20; सायाह्नः-मु॰2—17:02-17:53; सायाह्नः-मु॰3—17:53-18:44
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:28-05:13; मध्यरात्रिः—23:14-01:28

  • राहुकालः—07:34-09:09; यमघण्टः—10:45-12:21; गुलिककालः—13:57-15:33

  • शूलम्—प्राची दिक् (►09:22); परिहारः–दधि