2021-06-22

श्रावणः-05-12,तुला-विशाखा🌛🌌◢◣मिथुनम्-आर्द्रा-03-08🌌🌞◢◣शुचिः-04-02🪐🌞मङ्गलः

  • Indian civil date: 1943-04-01, Islamic: 1442-11-12 Ḏū al-Qaʿdah
  • संवत्सरः - प्लवः
  • वर्षसङ्ख्या 🌛- शकाब्दः 1943, विक्रमाब्दः 2078, कलियुगे 5122

  • 🪐🌞ऋतुमानम् — ग्रीष्मऋतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — ग्रीष्मऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — वर्षऋतुः श्रावणः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-द्वादशी►10:22; शुक्ल-त्रयोदशी►
  • 🌌🌛नक्षत्रम् — विशाखा►14:21; अनूराधा► (वृश्चिकः)
  • 🌌🌞सौर-नक्षत्रम् — आर्द्रा►

  • 🌛+🌞योगः — सिद्धः►13:48; साध्यः►
  • २|🌛-🌞|करणम् — बालवः►10:22; कौलवः►20:42; तैतिलः►
  • 🌌🌛- चन्द्राष्टम-राशिः—मेषः
  • 🌞-🪐 अमूढग्रहाः - शनैश्चरः (138.00° → 139.00°), शुक्रः (-22.90° → -23.16°), मङ्गलः (-35.62° → -35.28°), गुरुः (118.65° → 119.61°), बुधः (14.67° → 15.66°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—05:58-12:21🌞️-18:44🌇
  • 🌛चन्द्रोदयः—16:21; चन्द्रास्तमयः—04:10(+1)

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—05:58-07:34; साङ्गवः—09:10-10:45; मध्याह्नः—12:21-13:57; अपराह्णः—15:33-17:09; सायाह्नः—18:44-20:09
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—05:58-06:49; प्रातः-मु॰2—06:49-07:40; साङ्गवः-मु॰2—09:22-10:13; पूर्वाह्णः-मु॰2—11:56-12:47; अपराह्णः-मु॰2—14:29-15:20; सायाह्नः-मु॰2—17:02-17:53; सायाह्नः-मु॰3—17:53-18:44
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:28-05:13; मध्यरात्रिः—23:14-01:29

  • राहुकालः—15:33-17:09; यमघण्टः—09:10-10:45; गुलिककालः—12:21-13:57

  • शूलम्—उदीची दिक् (►11:05); परिहारः–क्षीरम्