2021-06-24

श्रावणः-05-15,वृश्चिकः-ज्येष्ठा🌛🌌◢◣मिथुनम्-आर्द्रा-03-10🌌🌞◢◣शुचिः-04-04🪐🌞गुरुः

  • Indian civil date: 1943-04-03, Islamic: 1442-11-14 Ḏū al-Qaʿdah
  • संवत्सरः - प्लवः
  • वर्षसङ्ख्या 🌛- शकाब्दः 1943, विक्रमाब्दः 2078, कलियुगे 5122

  • 🪐🌞ऋतुमानम् — ग्रीष्मऋतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — ग्रीष्मऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — वर्षऋतुः श्रावणः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — पौर्णमासी►24:09*; कृष्ण-प्रथमा►
  • 🌌🌛नक्षत्रम् — ज्येष्ठा►09:09; मूला► (धनुः)
  • 🌌🌞सौर-नक्षत्रम् — आर्द्रा►

  • 🌛+🌞योगः — शुभः►06:02; शुक्लः►26:12*; ब्रह्म►
  • २|🌛-🌞|करणम् — विष्टिः►13:50; बवः►24:09*; बालवः►
  • 🌌🌛- चन्द्राष्टम-राशिः—वृषभः
  • 🌞-🪐 अमूढग्रहाः - शनैश्चरः (140.00° → 141.00°), बुधः (16.57° → 17.39°), गुरुः (120.57° → 121.54°), मङ्गलः (-34.95° → -34.61°), शुक्रः (-23.42° → -23.68°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—05:59-12:22🌞️-18:45🌇
  • 🌛चन्द्रोदयः—18:30; चन्द्रास्तमयः——

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—05:59-07:34; साङ्गवः—09:10-10:46; मध्याह्नः—12:22-13:57; अपराह्णः—15:33-17:09; सायाह्नः—18:45-20:09
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—05:59-06:50; प्रातः-मु॰2—06:50-07:41; साङ्गवः-मु॰2—09:23-10:14; पूर्वाह्णः-मु॰2—11:56-12:47; अपराह्णः-मु॰2—14:29-15:20; सायाह्नः-मु॰2—17:03-17:54; सायाह्नः-मु॰3—17:54-18:45
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:29-05:14; मध्यरात्रिः—23:14-01:29

  • राहुकालः—13:57-15:33; यमघण्टः—05:59-07:34; गुलिककालः—09:10-10:46

  • शूलम्—दक्षिणा दिक् (►14:29); परिहारः–तैलम्

उत्सवाः

  • पार्वणव्रतम् पूर्णिमायाम्, यजुर्वेद-उपाकर्म, श्रावण्युपवासः प्रायश्चित्तार्थः, सर्प-बलि-प्रारम्भः

पार्वणव्रतम् पूर्णिमायाम्

pārvaṇavratam on the eve of pūrṇa-sthālīpākaḥ.

गृहस्थव्रतम्

पक्षान्ता उपवस्तव्याः, पक्षादयो ऽभियष्टव्याः। किञ्च - ‘अथापराह्ण एवाप्लुत्यौपवसथिकं दम्पती भुञ्जीयातां यद् एनयोः काम्यं स्यात्- सर्पिर् मिश्रं स्यात् कुशलेन’।

‘अबहुवादी स्यात्। सत्यं विवदिषेत्। अध एवैतां रात्रिं शयीयाताम्। तौ खलु जाग्रन्-मिश्राव् एवैतां रात्रिं विहरेयाताम् इतिहास-मिश्रेण वा केनचिद् वा। जुगुप्सेयातां त्व् एवाव्रत्येभ्यः कर्मभ्यः।’

परेद्युर् होमाय सम्भारसम्भरणादयो व्यवस्थाः कार्याः।

प्रायश्चित्तार्थम् अपि किञ्चन् व्रतम्

“पर्वणि वा तिलभक्ष उपोष्य वा श्वोभूत उदकमुपस्पृश्य सावित्रीं प्राणायामशः सहस्रकृत्व आवर्तयेद् अप्राणायामशो वा” इत्य् आपस्तम्बधर्मसूत्रेषु।

Details

सर्प-बलि-प्रारम्भः

Observed on Paurṇamāsī tithi of Śrāvaṇaḥ (lunar) month (Sūryodayaḥ/puurvaviddha). Offer bali to serpents on (from) this day, in the night after sthālīpāka.

Details

श्रावण्युपवासः प्रायश्चित्तार्थः

Observed on Paurṇamāsī tithi of Śrāvaṇaḥ (lunar) month (Sūryodayaḥ/puurvaviddha). श्रावण्यां पौर्णमास्यां तिलभक्ष उपोष्य वा श्वोभूते महानदम् उदकम् उपस्पृश्य सावित्र्या समित्-सहस्रम् आदध्याज् जपेद् वा इत्य् आपस्तम्बधर्मसूत्रेषु।

Details

यजुर्वेद-उपाकर्म

Observed on Paurṇamāsī tithi of Śrāvaṇaḥ (lunar) month (Sūryodayaḥ/puurvaviddha). ###### आपस्तम्बसूत्रेषु (आर्तव)श्रवणा(पूर्व)पक्ष ओषधीषु जातासु हस्तेन पौर्णमास्यां वा ऽध्यायोपाकर्म।
अग्नेर् उपसमाधानाद्य्-आज्यभागान्ते ऽन्वारब्धेषु +++(शिष्येषु)+++ काण्ड-ऋषिभ्यो जुहोति,
सदसस्पतये, सावित्र्या, ऋग्वेदाय यजुर्वेदाय सामवेदायाथर्वणवेदायेति हुत्वा उपहोमो,
वेदाहुतीनाम् उपरिष्टात् सदसस्पतिम् इत्येके ३ परिषेचनान्तं कृत्वा

त्रीन् अनुवाकान् आदितो ऽधीयीरन् ४
प्रथमोत्तमाव् अनुवाकौ वा ५
त्र्यहम् एकाहं वा क्षम्याधीयीरन् ६
यथोपाकरणमध्यायः +++(नाम त्रीनध्यायान् अधीयीरन्, प्रथमोत्तमौ वा)+++७

Details