2021-06-28

श्रावणः-05-19,मकरः-श्रविष्ठा🌛🌌◢◣मिथुनम्-आर्द्रा-03-14🌌🌞◢◣शुचिः-04-08🪐🌞सोमः

  • Indian civil date: 1943-04-07, Islamic: 1442-11-18 Ḏū al-Qaʿdah
  • संवत्सरः - प्लवः
  • वर्षसङ्ख्या 🌛- शकाब्दः 1943, विक्रमाब्दः 2078, कलियुगे 5122

  • 🪐🌞ऋतुमानम् — ग्रीष्मऋतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — ग्रीष्मऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — वर्षऋतुः श्रावणः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-चतुर्थी►14:16; कृष्ण-पञ्चमी►
  • 🌌🌛नक्षत्रम् — श्रविष्ठा►24:46*; शतभिषक्► (कुम्भः)
  • 🌌🌞सौर-नक्षत्रम् — आर्द्रा►

  • 🌛+🌞योगः — विष्कम्भः►14:01; प्रीतिः►
  • २|🌛-🌞|करणम् — बालवः►14:16; कौलवः►25:44*; तैतिलः►
  • 🌌🌛- चन्द्राष्टम-राशिः—कर्कटः
  • 🌞-🪐 अमूढग्रहाः - शनैश्चरः (144.02° → 145.02°), मङ्गलः (-33.61° → -33.27°), गुरुः (124.46° → 125.44°), शुक्रः (-24.46° → -24.72°), बुधः (19.40° → 19.91°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—05:59-12:22🌞️-18:45🌇
  • 🌛चन्द्रास्तमयः—09:18; चन्द्रोदयः—22:08

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—05:59-07:35; साङ्गवः—09:11-10:47; मध्याह्नः—12:22-13:58; अपराह्णः—15:34-17:10; सायाह्नः—18:45-20:10
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—05:59-06:51; प्रातः-मु॰2—06:51-07:42; साङ्गवः-मु॰2—09:24-10:15; पूर्वाह्णः-मु॰2—11:57-12:48; अपराह्णः-मु॰2—14:30-15:21; सायाह्नः-मु॰2—17:03-17:54; सायाह्नः-मु॰3—17:54-18:45
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:30-05:15; मध्यरात्रिः—23:15-01:30

  • राहुकालः—07:35-09:11; यमघण्टः—10:47-12:22; गुलिककालः—13:58-15:34

  • शूलम्—प्राची दिक् (►09:24); परिहारः–दधि