2021-07-01

श्रावणः-05-22,मीनः-उत्तरप्रोष्ठपदा🌛🌌◢◣मिथुनम्-आर्द्रा-03-17🌌🌞◢◣शुचिः-04-11🪐🌞गुरुः

  • Indian civil date: 1943-04-10, Islamic: 1442-11-21 Ḏū al-Qaʿdah
  • संवत्सरः - प्लवः
  • वर्षसङ्ख्या 🌛- शकाब्दः 1943, विक्रमाब्दः 2078, कलियुगे 5122

  • 🪐🌞ऋतुमानम् — ग्रीष्मऋतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — ग्रीष्मऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — वर्षऋतुः श्रावणः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-सप्तमी►14:02; कृष्ण-अष्टमी►
  • 🌌🌛नक्षत्रम् — उत्तरप्रोष्ठपदा►27:47*; रेवती► (मीनः)
  • 🌌🌞सौर-नक्षत्रम् — आर्द्रा►

  • 🌛+🌞योगः — सौभाग्यः►10:42; शोभनः►
  • २|🌛-🌞|करणम् — बवः►14:02; बालवः►26:40*; कौलवः►
  • 🌌🌛- चन्द्राष्टम-राशिः—सिंहः
  • 🌞-🪐 अमूढग्रहाः - शनैश्चरः (147.04° → 148.05°), मङ्गलः (-32.61° → -32.27°), गुरुः (127.40° → 128.39°), शुक्रः (-25.24° → -25.49°), बुधः (20.70° → 20.97°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:00-12:23🌞️-18:46🌇
  • 🌛चन्द्रास्तमयः—11:52; चन्द्रोदयः—00:09(+1)

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:00-07:36; साङ्गवः—09:12-10:47; मध्याह्नः—12:23-13:59; अपराह्णः—15:34-17:10; सायाह्नः—18:46-20:10
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:00-06:51; प्रातः-मु॰2—06:51-07:42; साङ्गवः-मु॰2—09:24-10:15; पूर्वाह्णः-मु॰2—11:58-12:49; अपराह्णः-मु॰2—14:31-15:22; सायाह्नः-मु॰2—17:04-17:55; सायाह्नः-मु॰3—17:55-18:46
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:30-05:15; मध्यरात्रिः—23:16-01:31

  • राहुकालः—13:59-15:34; यमघण्टः—06:00-07:36; गुलिककालः—09:12-10:47

  • शूलम्—दक्षिणा दिक् (►14:31); परिहारः–तैलम्